________________
बुलाराधना
१४५२
इच्मादिदुक्खं अणतखुत्तो तिरिक्खजोणीए !!
जं पत्तोसि अदीदे काले चिंतेहि तं सव्वं ॥ १९८७ ॥ तिर्यग्गति तीव्रविधिश्रवेदनां गतो जराजन्मविपर्ययाकुलम् ॥
दुःखासिकां यां गतवाननारतं चिंचितयेस्तामपहाय दीनताम् ॥। १६४९ ।। इति तिर्यग्गतिः ।
विजयोदया श्वमादिदुखं इत्येवमादिदुःखं । अनंतखुतो अनंतधारं । तिरिषखजोणीए तिर्यग्योनी । जं यत् । पत्तोऽसि प्राप्तोऽसि । अदीदकाले अतीतकाले । खितेहि तं सम्यं तत्सर्व चिंतय ॥ तिरियगडी ॥
मूलारा स्पष्टम् ॥ तिर्यगतिदुःखानुचितनम् ॥
अर्थ - इस प्रकार तिथेति अनंतवार तो दुःख तुझको भोगना पडाया उस सर्व दुःखका हे क्षपक ! तू वारंवार मनमें विचार कर इस प्रकार तिर्यग्गतिका दुःखवर्णन पूर्ण हुआ.
देव माणुसतो जं ते जाएण सकयकम्भत्रमा ॥
दुक्खाणि किलेसा वय अनंतखुत्तो समणभूदं ॥ १५८८ ॥ मानुषी गनिमापय पानि दुःखान्यनेकशः ॥
त्वमवाप्तचिरं कालं तानि स्मर महानते ! ।। १६५० ॥
विजयोदया देवत्तमाणुस से देवस्यमानुषत्वयोः । जादेण जातेन । सकपकामवसा स्वकृतकर्मवशात् । खाणि किलेसापि य दुःखानि क्लेशा । अनंतखुत्तो अनंतचारं समनुभूताः ॥
देवश्वमनुष्यत्व योश्विरानुभूतानि दुःखान्यनुचितयितुमुपचिपति
मूलारा-जादेण गतेन सकद स्वकृतं । दुक्खाणि अंतःपीडाः । किलेसा शरीरकष्टानि ॥
अर्थ – हे क्षपक! तूने कुछ पुण्य कर्म का उदय होनेसे देव और मनुष्य गतिमें भी जन्म धारण किया था. इन गतिओं में भी तुम्हे अनंतबार दुःख और क्लेश सहन करने पडे थे.
आश्वास
७
१४५२