SearchBrowseAboutContactDonate
Page Preview
Page 1469
Loading...
Download File
Download File
Page Text
________________ बुलाराधना १४५२ इच्मादिदुक्खं अणतखुत्तो तिरिक्खजोणीए !! जं पत्तोसि अदीदे काले चिंतेहि तं सव्वं ॥ १९८७ ॥ तिर्यग्गति तीव्रविधिश्रवेदनां गतो जराजन्मविपर्ययाकुलम् ॥ दुःखासिकां यां गतवाननारतं चिंचितयेस्तामपहाय दीनताम् ॥। १६४९ ।। इति तिर्यग्गतिः । विजयोदया श्वमादिदुखं इत्येवमादिदुःखं । अनंतखुतो अनंतधारं । तिरिषखजोणीए तिर्यग्योनी । जं यत् । पत्तोऽसि प्राप्तोऽसि । अदीदकाले अतीतकाले । खितेहि तं सम्यं तत्सर्व चिंतय ॥ तिरियगडी ॥ मूलारा स्पष्टम् ॥ तिर्यगतिदुःखानुचितनम् ॥ अर्थ - इस प्रकार तिथेति अनंतवार तो दुःख तुझको भोगना पडाया उस सर्व दुःखका हे क्षपक ! तू वारंवार मनमें विचार कर इस प्रकार तिर्यग्गतिका दुःखवर्णन पूर्ण हुआ. देव माणुसतो जं ते जाएण सकयकम्भत्रमा ॥ दुक्खाणि किलेसा वय अनंतखुत्तो समणभूदं ॥ १५८८ ॥ मानुषी गनिमापय पानि दुःखान्यनेकशः ॥ त्वमवाप्तचिरं कालं तानि स्मर महानते ! ।। १६५० ॥ विजयोदया देवत्तमाणुस से देवस्यमानुषत्वयोः । जादेण जातेन । सकपकामवसा स्वकृतकर्मवशात् । खाणि किलेसापि य दुःखानि क्लेशा । अनंतखुत्तो अनंतचारं समनुभूताः ॥ देवश्वमनुष्यत्व योश्विरानुभूतानि दुःखान्यनुचितयितुमुपचिपति मूलारा-जादेण गतेन सकद स्वकृतं । दुक्खाणि अंतःपीडाः । किलेसा शरीरकष्टानि ॥ अर्थ – हे क्षपक! तूने कुछ पुण्य कर्म का उदय होनेसे देव और मनुष्य गतिमें भी जन्म धारण किया था. इन गतिओं में भी तुम्हे अनंतबार दुःख और क्लेश सहन करने पडे थे. आश्वास ७ १४५२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy