SearchBrowseAboutContactDonate
Page Preview
Page 1461
Loading...
Download File
Download File
Page Text
________________ मलारावना आश्वासः १४१५ जन्ममृत्युजराकीणां घोरां तिर्यग्गतिं गतः॥ किंतीनां बहुशो लब्धां म्मरसि स्वं न वेदनाम् ॥ १६५२ ॥ पंचया स्थावरा जीचा विमुढीभूतचेतनाः ॥ लभते यानि दुःग्यानि कः शक्तस्तानि भाषितुम् ।। १६४३ ।। चिजयोदया-तिरियमनि अगुपचो तिर्यग्गतिमनुप्रामः । भीममहावेगाउलमपारं । भीममहायेदनाकुलमपारं जम्मणमरणरह जन्ममरणघटीयंत्र । अर्णतखुत्तो अनंतवार । परिगदो परिप्राप्तोऽसि । यत् चिंतेहि तं इति वक्ष्यमाणेन संबंघः । लिचोहि नानाविधाः पृथिव्यतेजोवायुयनस्पतित्रसदन ॥ यात्मानुभूतान्यपि न स्मरति दुःस्वानि केचिनि नराः प्रमत्ताः॥ रष्टवताभ्यन्य समुधानि ते विसारंतीति न घिस्मयोऽत्र ॥१॥ प्रमादलोपार्थमनो मरेभ्यो सातोऽपि सोऽर्थः परिकथ्य एष। संस्मार्यमाणे प्रमति यस्मिन्गुणान बोषाच समुद्भवति ॥२॥ शीते निवातं सलिलादि चोष्ण क्षम भये संभ्रयितुं समर्थाः ।। ये अंगमास्तेन तु सास्ति शालरेफैद्रियाणा बत जीवकार्मा ॥३॥ सर्वोपसर्गानिह मोक्षकामा यथा विरागा मुनयः सहते ॥ सर्वोपसर्गामषशा घराका यद्रिया येच सदा सहते ॥४॥ जापंधमूका पधिराध बाला रथ्यासु रक्षाशरणमहीणाः ।। प्रमर्चमाना गजवाजियानैर्येक्षा नियंते वियशा बराकाः॥५॥ तथा प्रकारो विकलेंद्रियाणां प्रवर्तते नारकःखतुस्यः॥ मृत्युः समंतात् सततं सुघोरो प्रामवरपयेपुच निशरण्याः ॥६॥ गोऽजाविकाचः परिमर्यमामा यामाविचक परिविष्यमाणाः॥ अन्योन्यषमः परिमृण्यमाणाः दुख च मागुं च हि ते लभते ॥ ७ ।। छिन्नः शिरोभिश्वरङ्गश भग्न रुजात वावयवस्तनूनां । चिरं स्फुरंतः प्रतिकारहीनाः कृच्छ्रेण केचिज हति स्वमायुः ॥ ८॥ निमज्यमाना उवविठुनापि निश्वासवातैरपि चोद्यमानाः। प्रचोचमाना लघुनोष्मणापि नश्यति ये तेषु भवेत्कथा का॥९॥ सरः प्रविश्वेद यथा नरः सन्तुम्मन चैध निमान त्र ॥ कीटाग्रसको बहुमोऽपि कुदिनन्य कार्य स्वयशो क्यथः॥ १०॥ १४४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy