________________
आश्वास
मूलाराधना
RECORARARATHI
मविश्व जन्मोदधिमाध्यमेव शरीरिणस्ते बहु जन्ममृत्यून् । अन्त मेहले पिसमाप्नुवन्ति पेषीयमानाः कददुःखतोयम् ॥ ११ ॥ सूक्ष्म शरीरैरपि ते महान्ति तुःखानि निस्यं सममाप्नुवन्ति ।। स्थूलेषु मेदेषु समीहितेषु दुःखोदयो देहिमणैव दृष्टः ।। १२ । घेषो न माता न पिता न धुर्न चापि मित्रम गुरुर्न नाथः।। न भेषज नाभिजमोन मध्यं न ज्ञानमस्त्यष कुतःमुख स्यात्।।१३।। मात्रा वियोगेऽपि सती तावत् दुःखाम्खु तर्नु न जनो लभेत। मात्रा वियोगस्तु भवता येषां स्थाने कथं ते म दिदुसराशेः ॥१५॥ मा भैष्ट मा भूसब दुमजाल मा विष्ट मा वेति घराककाणां ॥ आश्वासको चाप्यनुकंपिता वा तेषां जनः कोऽस्ति यथा नराणां । तैस्तैः प्रकारैः सतत समेताच्छबद्दधाना अघि मृत्युमुझं । करोति बा को ग्रहणं निरीक्ष्य विमुच्य संबंधिवो मनुष्यान् ॥१६॥ अम्पोम्पतो मयंजनाब पापात् क्षुघावितश्चापि महाभयानि ।। पंचेद्रिया यानि समाप्नुवंति बुःखानि तेषामिह कोपमा स्यात् ॥१७॥ स्तनंधयानवानपि भक्षयति श्रितास्तिरश्चोऽपि न निकृपाकाः 11 निहत्य खादत्तु पराभरेषुतिर्यक्षु कि विस्मयनीयमस्ति ॥१८॥ अन्योन्यवातार्थमनुप्रयाति इंतु नमभ्यः रुपणोऽनुयाति ॥ त कश्चिदन्यः सहसा निहंता ही धिक्यतो भीमतरं किमन्यत्। अन्योन्यरंभिक्षणनष्टनिद्रा अन्योन्यमाहत्य जिजीविषन्तः । स्थस्था न येऽन्योन्यभधास्वपंति किते भवेयुः सुखिनः कदाचित् २० घने मगास्तोयतृणमपुधाः मुगीसहाया रातिमानुबन्ति ।। व्याधादिभिर्ययमाप्नुवन्ति निरनसः कारणमंत्र कर्म ॥ २१ ॥ वियोजिसा आत्मसुतैश्च बालमन्यो मृगश्चत्ममनोऽनुकूलः ॥ विशस्तुदीमाक्षिभिरीक्ष्यमाणाः सुदारुणं मारणामानुचन्ति ॥२२|| स्वभावपापाः कुकवीरिताभिः प्रोत्साहिता दुःश्रुतिभिः पुनध। मायभ्यतो दुर्गतितो यथेष्ट जन्तोलभ्यदंतध हिताश्रमम्ते १२३ बने ममेभ्यः पिशिताशनेभ्यो प्रामेषु नृभ्यश्च तथाविधेभ्यः ते विभ्यते चियाश्वसंतो यरच्या विभ्रति जीषितानि २४
२०१५