________________
मूलाराधना
आश्वास
___ अर्थ-नारकिओने तेरा जमीनपर पटककर मदन किया था, तीन अग्र जिनके हैं ऐसे लोहेके कंटकोपर तू बडे वेगसे घसीटा गया था तथा नमाकर उन्होने तुझको मोटा था.
१४१२
विच्छिपणगोबंगो खार सिञ्चितु बीजिदो जं सि ॥
सत्तीहिं विमुकीहिं य अदयाए खुचिओ जं सि ॥ १५७८ ॥ - तष्ट्वा लोकेऽखिलं गात्रं क्षुरप्रैर्निशितैश्चिरम् ॥
बीजितः क्षारपानीयैः सिक्त्वा सिक्त्वा निरंतरम् ॥ १६३७ ।। विजयोदया-विच्छिन्नंमोबंगो विच्छिन्नांगोपांगः1 खारं मिचिनु क्षार सिफ्त्या । बीजिदोज सि यद्वीजितः । सत्तीहि शक्तिभिः । विमुकीहि य अयोमयर कावंडः । अदयाए दयामंतरेण | बुचिदो परावर्तितः॥
मूहारा--विच्छिण्णगोवंगी विविध खलितानि हस्तादीन्यंगुल्यादीनि च यस्य । खारं झारेण । सिकिचन सिकस्वा । सुतिकनेहि अति निशाताभिः । श्रीविजयाचार्यस्तु विमुष इति पटिन्या अयोमयकंटकाप्रैदरित्यर्थमकथयत । चिदो भिषणः । परावर्तित इत्यन्यः ।।
अर्थ- तुमारे भिन्न भिन्न अवययोंपर क्षार चूर्ण का जल साँचकर नारकी उसके ऊपर हवा कर देते थे. तदनंतर शक्ति नामक शस्त्रसे और लोहके कांटे जिनको लगे हैं ऐसी लाटिओसे निर्दय होकर खीचकर लोटते थे.
पगलंतरुधिरधारी पलंबचम्मो पभिन्नपोट्टसिरो । पउलिदहिदओ जं फुडिदत्यो पडिचूरियंगो य ॥ १५७९ ॥
शक्तिभिः सूचिभिः खड्गैयश्च्छिनाखिलविग्रहः ।।
विगलद्रतधाराभिः कर्दमीकृतभूतलः।। १६१८॥ विजयोदया-पगलंतरूधिरधारो प्रगलधिरधारः । पलंघचम्मो प्रलंघरवक् । पमित्रपोसिरो प्रभित्रोदर शिराः । पालिवाहिदो प्रतप्तवयः। यत् । फुडिमाछो स्फुटितलोचनः । पहिरिवंगो य परिचूर्णितांगः ।
मूलारा-पोट्ट उदरं । पलिदाहिदओ प्रत्तप्तचित्तः । फुडिदस्थो स्फोटितनेत्रः ।।
११४२
REMETARAPATANATARATE