________________
मूलाराधना
आश्वासः
मूलारा--णिकत्तो नियत्न छिमश्चकैः । बिकत्तिदो विविध खितः ऋकचैः। परमूहि परशुभिः । कालिदो फाटितः । ते स्वम्॥
अर्थ-चक्रसे हे क्षपक तेरा छेदन किया गया था और करोतसे अनेक प्रकारसे तू पीरा गया था. कुन्हाडीसे तू फाडा गया था. तथा भृशुंडी नामक शखके द्वारा अर्थात मुद्रासे तू पीटा गया था.
पासेहिं जं च गाढं बढ़ो भिषणो य ज सि दुघणेहिं । जं खारकहमे खुप्पिओ सि ओमच्छिओ अबसो॥ १५७६ ॥ पार्षदोऽभितो भिन्नो द्रघौरव शो धनः ॥
दुर्गमेऽधोमुखीभूतो यत्क्षिप्तः क्षारकर्दमे ॥ १६३५ ॥ विजयोदयापासहिं पाशः । यत् । गाई बद्धो दृद्ध पद्धः । भिष्णोय भिन्नश्च । जं सि यदसि धणेहि धनैः1 जे यत् । नारकद्दमे शारकर्दम । खुप्पिदोसि निखातोऽसि । ओमच्छिमोसि अधोमस्नकः अयसो परवशः
मूलारा--दुघणेहिं लोहकारधनैः । खारकदमे धारपंके । खुपिदो निखातः । ओमच्छिओ अ गेमस्तकः ।।
अर्थ-पाशसे नारकिओने तेरेको दृढ बांधा था. और तेरे मस्तक पर पनके प्रहार ये थे. परवश होनसे क्षारके कीचडमें नीचे मस्तक और ऊपर पाय करके तुमको गाड भी दिया था.
जं छोडिओसि जे मोडिओसि फाडि भोसि मलिदोसि ॥ जं लोडिदोसि सिंघाडएसु तिक्खम वेएण ॥ १५७७ ॥ यदापत्रः परायत्तो नारकैः करकर्मभिः ।।
सोहगाटके सीपणे लोव्यमानोऽतिवेगतः ॥ १६३६ ।। विजयोदया-यनमः, पातितः, मर्दितः, लोटितश्च तीक्ष्णेषु शयाटके वेगेन ॥ मूलारा--छोखिदो निस्पलीकृतः। आकृष्ट इत्यत्यः । मोडिदो नमथित्वा भन्नः । पाहिदो पातितः । मेलिदो ।
पाउदा त । मालदा १४४१