________________
मूलाराधना
समान तीव्र अग्नीमें भूने भी गयेथे. इन बातोंका भी स्मरण करो.
माथासा
१४४०
जं भज्जिदोसि भज्जिदगंपि व जंगालओसि रसय व ॥ जकप्पिस पल्लरय व चुण्ण व चुण्णकदो ॥ १५७४ ।। शाकवगुज्यमानो पत् गाल्यमानो रसेन्द्रवत् ।।
चूर्णवच्खूण्येवानो यस्लूरमिष कर्सितः ।। १६३३ ॥ विजयोदया- भज्जिदोसि यद्धृष्टो भजिपि भजिमनामधेयशाकवत् । जे गालिमोसि रसगोम्प गद्गालितोऽसि रसपत् । अं कपिदोसि यकृतितः। छिन्नो सि यत् सिनः । बजटरयं पिप बल्लूरबत् । चुर्णष चूर्णवम् चुण्णको घूर्णीकृतः ॥
मूलारा-भग्जिदो भृष्टः । भन्जिदगंपि व भग्जिदगनामवेयझाकवत् ॥ पचनीयमिवत्यन्यः ॥ रसयंब गुरुरस इव । कपिदो अवयवेषु छिन्नः । वल्लूरियं व मांसखण्डमिष । वल्लूर पि वसि पाठे शुष्कमांसभिवेत्यर्थः । चुग्णिकदो चूर्णीकृतः।
अर्थ-हे क्षपक तुम नरकमें भज्जिद नामक साग के समान अग्नीपर पकाये गये थे. तथा गुड के रस के समान तुम माले गये थे. शुष्क मांसके समान तुमार टुकडे २ किये गये थे. और चूर्ण के समान चूर्ण किया गया था.
चक्केहिं करकचेहि य ज सि णिकन्तो विकत्तिओ जं च ॥ परसूहि फाडिओ ताडिओ य ज त मुसंडीहिं ॥ १५७५ ॥ वारितः ऋकचदिन्नः खड्गैर्विद्धः शरादिभिः॥
यत्पादितः परश्वायैस्ताडितो मुद्रादिभिः ॥ १६३५ 11 विजयोरया--धकेहि करकचेहि पर कश्च । सिणिकतो यति मिहत्ता विकचिदो विविध रुतः। परसूहि फालिदो परशुभिः पाटितः । ताविदो तारितः। यत् त्वं मुसंडी भुपुंडीभिः ।।