________________
लागधना
१४३७
या कृपा दमो दानं प्रसादो मार्दवं क्षमा ॥ १ ॥ इत्येवमाद्याः सुगुणा प्रशस्ता ये शरीरिणां ॥ तेषु ते दुर्लभा नित्यं कांतारेष्विव मानुषाः ॥ २ ॥ शत्रुर्मित्र उदासीन इत्यन्यत्र विना जनः ॥ शत्रुरेव हि सर्वोऽय जनः सर्वस्य नारकः ॥ ३ ॥ sure
गदाभिर्मुशलैः शूलैः प्राशैः पापाणपट्टिशैः ॥ ४ ॥ मुष्टिभिर्यष्टिमिष्टेः शकुभिः शतिभिः शरैः ॥ असिभिः क्षुरिकाभिश्च कुतः सतोमरैः ॥ ५ ॥ तथा प्रकारैरन्यैव निशितैर्नैकसंस्थितैः || भूस्वभावात्स्वयं जातैवैकियेरपि चायुधैः ॥ ६ ॥ नारकास्त तेऽन्योन्यं रोपवेगेन पूरिताः ॥ पूर्व राज्य नुस्मृत्य वैभंगहान संभवात् ॥ ७ ॥ ति दिति भिवंति याति च तुदेति च ॥ विश्यंति चापैर्मध्नंति प्रहरन्ति हरन्ति च ॥ ८ ॥ श्वश्टगालयृकव्याघ्रगृद्धरूपाणि चापरे ॥ विकृत्य विषयं पापा बांधतेऽत्र परस्परं ॥ ९ ॥ का शैलशिलारूपैर्निपतंति च केषु चित् ॥ ततस्तान्प्रतीच्छति ते च शूलाप्रसंस्थिताः ॥ १० ॥ -मज्जयेति जलीभूय वायुभय नुवंति ॥ दहति दद्दनीभूय न वयंति परस्परं ॥ ११ ॥ तिष्ठ दासेष इन्मि त्वां त्वं कुतस्त्यः पलायसे ॥ fare महामोह मृत्युस्त्वां समुपस्थितः ॥ १२ ॥ छिंदि भिद्धि तदाकर्षद्धिधि विधानतः ॥
धनं दानाशु दद्द च्छादय मारय ॥ १३ ॥ अयं पातयाप्येवं तु पिंडी प्रदीपय ॥ विशसेति संरभ्य तं मुचेति गिरोऽशुभाः ॥१४॥
मूलारा कुट्टाकुटि अतीव कुद्धः कृतः । चुष्णाचुर्पिण अतीत्र चूर्णकृतः । सोभार लोहटकितया । मुमुंडं व
आश्वासः
१४३७