SearchBrowseAboutContactDonate
Page Preview
Page 1449
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १४३२ 35. अन्येषां स्वयं पाठये मन्यते घोराय संतो पडिशे विक्खेहिं तुहंतो " पूर्वार्द्ध तु समानम् तदुआयसैः कंटकैः प्राप्तो यदुखं नरकावनी ॥ नारकस्तुद्यमानः सन्पतितो निशितैर्भवान् ।। faतिशय तीक्ष्ण लोहके कंटकोंसे जो दुःख तुमने प्राप्त किया है उसका इस समय तुम चिंतन करो. अर्थात् वह मुक्त दुःखसे अनंत गुण बडा था ऐसा समझकर सांप्रतका दुःख तुम शांति भावसे सहन करो. . .जे. कूडसामलीए दुक्खं पत्तोसि जं च सुलम्मि ॥ : असिपत्तवणम्मिय जं जं च कथं गिद्धकंकेहिं ॥ १५६७ ॥ .. यच्छूले कूटशाल्मल्यामसिपत्रवने गतः ॥ सर्वतो भक्ष्यमाणोऽयं कंककाकादिपक्षिभिः ।। १६६६ ।। विजयोदय -- कूटसामली से प्राप्तोऽसि विक्रियाजनितनिशातशाल्मलीभिः । ऊर्ध्वमुखैरधोमुखेष तीक्ष्णटकैराकीर्णकूटशाल्मलीरारोहन तारकमयात् । जं च सूलम्मिं यंत्र दुखमवाप्तोसि शूलाग्रमोतः । असिपत्तवणमि असय पत्र पत्राणि यस्मिन्त्रा तदसित्रचनं । उष्णार्दितानां कुर्वतां नारकाणां असिपत्रवनेऽनेकासुरविक्रियाविनि मिविचित्रायुधपत्राणि वनानि। जे च कयं यच्च कृतं । गिद्धको गृद्धैः कं वज्रमयैस्तुंः तरललोचनैस्तुदेति । तीक्ष्णीकृत पक्षै: महति नित्यं । नरमेधरणांकुशैयन्ति ॥ मला - कूडसाली धोमुखकंटकाकी क्रियाकृते शाल्मली से नारकै धृष्यमाणःसन् । तद्भयाद्वामारोहन् । शूलम्मि शूलामेध्येते प्रोतःसन् । असिपत्तवर्णाभि उष्णानां पुत्कर्षतां नारकाणां कृते सेडिडासुरैर्निर्मिते खङ्गसमानपत्रद्रुमसमुद्दे । च शब्दाविश्रायुधपत्रधनेषु । गिद्ध केहि गृनैः ककैश्च । ते हि वज्रमयतुं प्राणि] तुरंति ॥ तीक्ष्णीकृत कचप प्रहरति, नितांत खरपरुषञ्चरणांश्च ताडयति ॥ अर्थ - नरक में, विक्रिया के सामने कूट शाल्मली नामक वृक्ष असुर देव बनाते हैं. इस वृक्षको नविसे लेकर चोटी तक कांटे रहते हैं. कोई काटोंका मुह ऊपर रहता है और कितनोंका मुह नीचे होता है. नारककि मयसे दीन नारकी उस वृक्षपर चढ़ते हैं तब कोई नारकी जीव उनको ऊपर खीचते हैं और कोई नीचे खीधते हैं. ऐसे आश्वास ७ १४३२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy