SearchBrowseAboutContactDonate
Page Preview
Page 1448
Loading...
Download File
Download File
Page Text
________________ नरकेषु परमोष्णशीतप्रभवां तीव्र वेदनां निवेद्य नैसर्गिकी शरीरपीडामुपमानबलेन व्यनक्तिमूलारा-वृष्णीकदस्स मुद्रादिना क्षुण्णस्य मानुषस्य यथा । अमुच्छिदस्स मृच्छीमप्राप्तस्य चेतयमानस्येत्यर्थः । आधासः मूलाराधना SHRSara तादशी वेदना श्वन घोरे दुःखे निसर्गजा ।। यादशी चूर्णितस्यास्ति क्षितक्षारस्य चेततः ।। शीतोष्ण वेदनाका वर्णन हुआ. अब शारीरिक बेदनाका वर्णन करते हैं अर्थ-मुद्रादिकोसे जिसको चूर्ण किया है, जिसके ऊपर क्षार जलका सिंचन किया है ऐसे अभूच्छित मनुष्य के शरीरमें जैसी वेदना होती है वैसी बेदना नरको जीवको म्यमावतः ही होती है. णिरयकडयम्मि पत्तो जे दुक्खं लोहकंटएहिं तुमं॥ णेरइएहि य तत्तो पडिओ जं पाविओ दुक्खें ॥ १५६६ ॥ यच्छ्वभावसथे भीमे प्राप्नोहःखमनेकधा ।। निशितः कंटकैलो दस्तुद्यमानः समंततः ॥ १६२५ ।। विजयोदया-णिरयकार्याम्म नरकपिल समूहे नरकस्कंधाधारे पति केचि वदन्ति । अन्ये तु निरयगत इति । पसोज दुक्तं यदुःख प्राप्तः । लोहफंटाहि निशिनतरलोरकंटकैः तुनमानस्थ। इतो नरकेषु विचित्राणि तीबदुःग्यांनराणि बहुशः प्राप्तपूर्वाणि परीषहोपसर्गदुःखतीप्रतापविस्मारणाय संन्यासिन बोधयति-- मूलारा-णिरयकड्याम्म रत्नप्रभादिभूमिबिलसमूहे अन्ये कटकशब्देन स्कंधाबारमाहुरपरे गर्नम् । दुक्ख तं अणुचितेहि हिस्सेसमिति गत्वा संबंध: कार्यः । लोकंटयेहिं निशिततरलोहकदकैस्तुद्यमानत्वं । तत्तो तस्माल्लोहकटकनिचितभूमिभागानिष्क्रान्स: सन । एषा केघांचिदाचार्याणा मतेन व्याख्या ॥ उक्त च नरककटे व मालो यदुःख लोहकट कैस्तीक्ष्णैः ॥ यनारकैस्ततोऽपि च निष्क्रान्तः प्रापितो घोरम् ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy