SearchBrowseAboutContactDonate
Page Preview
Page 1447
Loading...
Download File
Download File
Page Text
________________ इलाराधना १४३० अर्थ- उष्ण नरक में यदि देव अथवा गक्षम मेरुमाण लोहका गोला फेक देगा तो वह चिलकी तलभूमीको प्राप्त होनेके पूर्वमेी विलकी उष्णतासे पिघलकर पानी होता है. तह व य तद्देहो पज्जलिदो सीयणिरयपक्खित्तो ॥ सीदे भूमिपत्तो णिमिसेण सडिज्ज लोहुण्डं ॥ १५६४ ॥ क्षिप्तस्तत्राग्मिना तसो मेरुमात्रः सहस्रवा ॥ शीतामवनिमप्राप्य लोहापेंडो विशीर्यते ॥ १६२३ ॥ विजयोदय तह चैव तथैव । तदेदो मेरुमात्रदेदः लोहुंडो लोडपिंडः । पञ्चलिदो प्रज्वलितः । सीदणिरयम्मि After | पातो पक्षिप्तो भूमिमप्राप्त एवं सीदेण सडिज शीतेन विशीर्यते ॥ तच्छीततीव्रतां नीति मूलारा -- तटहोच्चि मेहमान एव । पज्जलिदो ज्वलनसंतप्तः । सीदो शीतं । सज्ज खंडखंडी भवेत् ॥ अर्थ-यदि वही लोहका गोला उष्णतासे पिघला हुआ शीत नरक बिलमें फेक दिया जायगा तो वहां की शीत भूमीका स्पर्श होनेके पूर्व में ही थंडीसे उसके टुकडे टुकडे हो जायेंगे. शीतोष्णजनितवेदनातिशयमुद्दिश्य शारीग्वेदन (मात्र ऐ--- होदि य णरये तिव्वा सभावदो चेव वेदणा देहे ॥ चुणीकदस्स वा मुच्छिदस्स खारेण सित्तस्स ॥ १५६५ ॥ ताशी वेदना व घोरदुःखे निसर्गजा ॥ याशी चूर्णितस्यास्ति क्षिप्तक्षारस्य चेतनः ।। १६२४ ।। विजयोदया - होदिय पश्ये तिब्या भवति च नरके तीये वेदनाः । देवे शरीरे । सभाषदो चैव स्वभावत एव । गुणीकस्सेष चूर्णीकृतस्यैष खारेण सित्तस्स क्षारेण सिकस्य । ममुच्छ्विस्स अमूर्च्छितस्य । यादृशी वेदना तादृश्येव शरीरे वेदनेति पावत् ॥ आश्वास १४३०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy