SearchBrowseAboutContactDonate
Page Preview
Page 1450
Loading...
Download File
Download File
Page Text
________________ आश्वास मुलाराधना कार्यसे उन दीन नारकिआका देह विदीर्ण होकर उनको घोर वेदना होती है. शूलपर चहानेसे जो दुःख होता है. उसका तूं स्मरण कर. नरकमें असरदेव विक्रियासे नाना प्रकारके इलाके समान जिनके पत्र हैं ऐसे बन उत्तम करते हैं. उष्णतासे पादित होकर रोसो हुए मारकी और उसम विधामफालये जाते हैं परंतु वे शस्त्रमय पत्र पडकर उनके अवयय टते हैं जिससे उनको घोर वेदना होती है. गीधपधी, और बक पक्षीभी अपने बजके समान संहसे और तीक्ष्ण चरण रूपी अंकुशोंसे नारकिओंको दुख उत्पन्न करते हैं. १४३३ सामसवलेहिं दोसं वइतरणीए य पाविओ ज मि । पत्तो कयंबवालयमइगम्ममसायमदितिन्वं ।। १५६८ असुरवैतरण्यां च पापितो निघृणाशयः॥ कंदववालुकापुंजं गाढमाना यदा सृतः (?) १६२७ विजयोदया-सामसथलेहि श्यामशबलसंशितैग्मुरैः । दोस दोष दंडानां । वइतरणीए य पावित्रो जं सि । वैतरण्या नद्यां प्रापितो पदसि | तृभिभूतानां जलं मृगयतां दिनु रिन्यत्तहीनलोचनानां शुष्कतालुगलानां चैतरणी नदीमुपदर्शयति । रंगत्तरंगाकुलां, अमाधनीलनीरमरितन्हा, विषयसेवेव दुरन्ततृष्णानुबंधनोचता, संसृतिरिव दुरुत्तरां, आशेष विशालां, कर्मपुद्रलस्कंधसंहतिरिघ विचित्रविपरिघायिनी, तदर्शनादरादयोपजातोत्कंठा लम्धजीवितास इति मन्यामाना इततरगतयस्तामवगाईते । तवयमावनानंतरमेव कृतांजलयः पियंति ताम्रपसन्निभं सर्दभः । परुषपचनमिष हृदयदाइविधायि, हा विपलब्धाः स्मेति करुणं रसतां शिपति परुषतमसमीरणप्रेरणोत्थिततरंगासिधारा निकृन्तम्ति करचरणानि च । तेनातिक्षारणोम्योन, कालकूटविषायमानेन जलेन, अणांतरप्रवेशिना वखमाना सटित हितकरचरणास्तटमेष रटम्तः समारोहस्ति । तेषां च प्रीवास्तु श्यामशधला महतीः शीला वमर्शवलाप्रोता बघ्नति दुर्विमोचा। बवाच तस्यामेव पातयंति । पातितासत्र छतोन्मजननिमनमानामुत्समागानि असुरविक्रियानिर्मितमहामकरकरमहारेण जर्जरीभूय निपतति । नभ तदभारुढाम्गच्छतस्तांस्तम्भूय निश्चल बति। तानपरिस्पंदमवस्थितान्लक्षीकृत्य विध्यंतीति निशाराशरशतसहस्रः। पत्तो कलंयवालुगमदिगम्म प्राप्य कदमप्रसूनाकारा चालुकाचितदुःप्रवेशाः, धनबस्वालंकृतदिरांगारकणप्रफरोपमनाः परिप्राध्य तत्र बलात्संवार्यमाणः यत्प्राप्तवानसि दुःख दकिंवतय॥ मूलारा-सामसबलेईि श्यामशयलसंज्ञकासुरकुमारः । वोसं वंडर्न पादरणीए य वैतरण्यां च । ज सि यदुःखमसि त्वं प्रापितः । ते हि नारकाणां तुडभिभूतानां जलमन्वेषमाणानां। दिनु निक्षितदीनचक्षुषा । शुष्कतालुमुलानां । नरकनहीं १८० RANSISTARAMITTES
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy