SearchBrowseAboutContactDonate
Page Preview
Page 1445
Loading...
Download File
Download File
Page Text
________________ । मलाराधना आश्वास बिजयोदया-जिणबयणं जिनानां पचनं, 1 अमृतभूतं, मधुरं कर्णाहुति शृण्धता स्थया संघमध्ये शक्यमाराधपिर्नु मूलारा-कण्णाहुदि कर्णयोराहुतिरिव । तयोरग्निरिव पाटवकारित्वात् । सका शक्या त्वया ॥ अर्थ-जिनेश्वरका वचन. अमृतके समान मीठा है, फर्णको प्रिय है इसका तुमको उपदेश प्रतिदिन | मिलता है अतः इस संघमें तुमको रत्नत्रयाराधना करना अशक्य नहीं है. १४२८ णिरयतिरिक्खगदीसु य माणुसदेवत्तणे य संतेण ॥ लं एवं इह दलावं तं चितेति नजिज्ञो१५६१ ॥ श्वनतिर्यग्नरस्वर्गसुखदुःखानि सर्वथा । त्वं चिंतय महाबुद्धं भवलम्धान्यनेकशः ।। १६२० ॥ विजयोदया-णिरयतिरिखतपनीस. य नरकतिर्यग्मनिपुत्र । माणुसदेव तणे व संतेण मानुषत्व देवन्धयोश्च सता यत्मा इद सुरणानंतर दुःख तं अर्चितेहि तश्चिसस्तदनुचितय ॥ एवं प्राक्तनमहासत्वमुमुक्षुवर्गदुःसहपरीप होपसर्गसहनप्रदर्शनप्रर्वघेनाराधकस्य धृतिबलभावनामहोभ्य सांप्ररामनादिकालानुभूतचातुर्गतिकदुःखसुखानुचितनयलेन तत्सहनं प्रथेनोपदिशति मूलारा--संतेण सता भवता । तच्चिनो तट्टतमनाः ।। अर्थ नरकगति. तिथंचगति, मनुष्यगति और देवगतिओंमें हे क्षपक ! तुमने जो दुःख सहन किया है उसका भी तो तुम कुछ विचार करो. . १४२८ णिरएसु वेदणाओ अणोक्माओ असादबहुलाओ । कायणिमित्तं पत्तो अणतखुत्तो बहुविधावो ॥ १.६२ ॥ नरके वेवनावित्रा दुःखहासातवापिनीः । बेहासक्ततया माप्ताभिरं यास्ता विचिसय ॥ १६२१ ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy