________________
।
मलाराधना
आश्वास
बिजयोदया-जिणबयणं जिनानां पचनं, 1 अमृतभूतं, मधुरं कर्णाहुति शृण्धता स्थया संघमध्ये शक्यमाराधपिर्नु
मूलारा-कण्णाहुदि कर्णयोराहुतिरिव । तयोरग्निरिव पाटवकारित्वात् । सका शक्या त्वया ॥
अर्थ-जिनेश्वरका वचन. अमृतके समान मीठा है, फर्णको प्रिय है इसका तुमको उपदेश प्रतिदिन | मिलता है अतः इस संघमें तुमको रत्नत्रयाराधना करना अशक्य नहीं है.
१४२८
णिरयतिरिक्खगदीसु य माणुसदेवत्तणे य संतेण ॥ लं एवं इह दलावं तं चितेति नजिज्ञो१५६१ ॥ श्वनतिर्यग्नरस्वर्गसुखदुःखानि सर्वथा ।
त्वं चिंतय महाबुद्धं भवलम्धान्यनेकशः ।। १६२० ॥ विजयोदया-णिरयतिरिखतपनीस. य नरकतिर्यग्मनिपुत्र । माणुसदेव तणे व संतेण मानुषत्व देवन्धयोश्च सता यत्मा इद सुरणानंतर दुःख तं अर्चितेहि तश्चिसस्तदनुचितय ॥
एवं प्राक्तनमहासत्वमुमुक्षुवर्गदुःसहपरीप होपसर्गसहनप्रदर्शनप्रर्वघेनाराधकस्य धृतिबलभावनामहोभ्य सांप्ररामनादिकालानुभूतचातुर्गतिकदुःखसुखानुचितनयलेन तत्सहनं प्रथेनोपदिशति
मूलारा--संतेण सता भवता । तच्चिनो तट्टतमनाः ।।
अर्थ नरकगति. तिथंचगति, मनुष्यगति और देवगतिओंमें हे क्षपक ! तुमने जो दुःख सहन किया है उसका भी तो तुम कुछ विचार करो. .
१४२८
णिरएसु वेदणाओ अणोक्माओ असादबहुलाओ । कायणिमित्तं पत्तो अणतखुत्तो बहुविधावो ॥ १.६२ ॥ नरके वेवनावित्रा दुःखहासातवापिनीः । बेहासक्ततया माप्ताभिरं यास्ता विचिसय ॥ १६२१ ।।