SearchBrowseAboutContactDonate
Page Preview
Page 1440
Loading...
Download File
Download File
Page Text
________________ कागधना १४२३ विजयोदयाथेडयम्मि रोहेडगे नगरे ससीप भो शक्त्या हतः । कचिण कोचनामधेयेन । अग्गिदह दोषि अग्निराजसुतोऽपि । तं वेदणमधियासिय तां वेदनां प्रसहा उत्तमार्थ प्रतिप्रश्नः ॥ मूलारा - रोहेडयम्मि रोहेटकनानि नगरे। सतीए शक्त्या शस्त्रविशेषेण । कौचेण कौंचनाम्ना राखा । अग्गि दइयो अग्निराजनाम्नो राज्ञः पुत्रः कार्तिकेयशः । अधियासिय अध्यास्यं प्रसोत्यर्थः । कोट नगरमे फीव राजाने अग्निराजांका पुत्र कार्तिकेय मुनिको शक्ति नामक शस्त्रसे मारा था तच मुनिराजने उस दुःखको सह कर रत्नत्रयकी प्राप्ति की काईदि अभयघोसो वि चंडवेगेण छिण्णसगो ॥ तं वयणमधियामिय पडिवो उत्तमं अहं ॥ १५५० ॥ कांकणां चंडवेगेन छिन्ननिःशेषविग्रहः ॥ farararasisप पीडामाराधनां गतः ॥ १६१० ॥ विजयोदया–काइदियोसोम कांयां नगर्यो अभयघोषोऽपि खंडवगण खिष्णसन्बंनो चंडवेगेन छिन्नसर्वागः ॥ मूलारा कार्यदि कार्कां नगयी। अभयघोसो अभयघोषः || चंडवेगेण चंड वेगनाम्ना राजपुत्रेण || अर्थ - काकंदी नामक नगर में चंडवेग नामक दुष्ट राजपुत्रने अभयघोष मुनि के सर्व अंगों को छेद डाला था तो भी वह तीव्र वेदना उन्होंने सह कर उत्तमार्थकी प्राप्ति कर ली. सेहिं य मसएहिं य खज्जतो वेदणं परं घोरं ॥ विज्जुच्चरोऽधियासिय पडिवण्णो उत्तमं अहं ॥ १५५१ ॥ ave मशकैः खाद्यमानो महामनाः ॥ विद्युच्चोरमुनिःस्वार्थ सोढदुःसहवेदनः ।। १६११ विजयोदया - मेहिं य दशमेशकै भक्ष्यमाणः विद्युच्चरचोरस्तां वेदनां श्रवगणय्य आराधनां प्रपन्नः ॥ मूलारा - विज्जुषरो विद्युश्वरः ॥ : आश्वास ९४२३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy