SearchBrowseAboutContactDonate
Page Preview
Page 1439
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः पूर्वकारातिदेवेन कृतः शीतोष्णमारुतैः॥ श्रीदत्तः पीयमानोऽपि जग्राहाराधनां सुधीः ॥ १६०७ ॥ विजयोदयान्सीदेण शीतेन । संततो सनप्तः। पुचवारियदेवेण विकुब्धिपण पूर्वजन्मशत्रुणा देवेनोन्पादिनन सिरिवत्तः श्रीदत्तः । उत्तमार्थमुपगतः ।। मूलारा--विउविदेण उत्पादितेन । संतत्सो पीडितः । भिरिदिष्णो श्रीदत्तः ।। अर्थ—पूर्व जन्मका कैरी किसी देवने शीतजल वृष्टि, व शीत हवा उत्पन्न कर श्रीदत्तनामक मुनको घोर दुःख दिया था तो भी इस मुनीश्वरने उत्तमार्थ प्राप्त कर ही लिया. उहं वाद उण्हं सिलादलं आदवं च अदिउण्हं॥ सहिदूण उसहसेणो पडिवण्णो उत्तमं अई ।। १५४८॥ मारुतं गृष्मकं तापं वहितप्तं शिलातलम् ॥ सोडा वृषभसेनोपि स्वार्थ प्रापदनाकुलः ॥ १६.८ ।। विजयोव्या-उण्हं बाद उज्या वात, उण्ई सिलाइल उष्णं शिकातलं । आवयं च भविउण्डं माताएं घायुर्ण सहिदूण प्रसय वृषभसेन उत्समार्थ प्रतिपन्नः ।। मूलारा-सिलादलं शिलातलं । आदवं आत५ । उसभसेणो वृषभसेनः॥ अर्थ-अतिशय उष्य घायु, अनीसे गरम किया दुआ पर्वतका शिलातल और सूर्यसंताप इन तापत्रयसे पीडित होनेपर भी चूपमदत्तने यह सब सह लिया तथा उत्तमार्थ को वश किया. रोहेडयम्मि सत्तीए हओ कोंचेण अग्गिदइदो बि । तं वेयणमधियासिय पडिवण्णो उत्तम अट्ठ ॥ १५४९॥ अग्निराजसुतः शक्त्या विद्धः क्रौंचेन संयतः ।। रोहेडकपुरे सोड्वा देवीमाराधनां श्रितः ॥ १६०९ ॥ ११२२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy