SearchBrowseAboutContactDonate
Page Preview
Page 1436
Loading...
Download File
Download File
Page Text
________________ आश्वासः थी एसी व्याघ्रीने भक्षण किया, तो भी उन्होंने शुभध्यानसे रत्नत्रयकी प्राप्ति की अर्थात् इस तियेच कृत उपसर्गसे वे रत्नत्रयसे भष्ट नहीं हुए. १११९ भूमीए समं कीलाकोट्टिददेहो वि अल्लचर्म व । भयवं.पि गयकुमारो पडिवण्णो उत्तम अहं ॥ १५४१ ।। धरण्यामाचर्मेव किल कीलितविग्रहः ।। मापङ्गजकुमारोऽपि स्वार्थ निर्मलमानसः ॥ १६०२॥ विजयोवया-भूमीए समं भूमौ समं । कीलाकोविदेहो कीलोत्कृतवहः । अलचम्म प धाईचर्मवत् । भयवपि भगवान् गजकुमारोऽपिः । उत्समार्थ प्रतिपक्षाः ॥ मुलारा-कोलाकोविद कीलैः प्रसार्य कीलितः ।। - अर्थ--गाले चमडके सभाम कीले ठोककर जिनको जमीनके साथ एक कर दिया है ऐसे भगवान गजकुमार मुनीने उसमार्थ को रत्नत्रयको साध लिया अर्थात् रत्नत्रय प्राप्तिके द्वारा ये मुक्त होगये. कच्छुजरखासमोसो भत्तेच्छदुच्छिकुच्छिदुक्खाणि ।। अधियासयाणि सम्म सणकुमारेण वाससयं ॥ १५४९ ।। कासशोषामचिश्च्छर्दिकच्छुप्रभृतिवेदनाः ॥ सोढाः सनत्कुमारण यतिना शरदां शतम् ॥ १६०३ ॥ विजयोदया-कच्छजरबाससोसो कन्ट्रचरकास पार भत्तेच्छदुच्छिकृच्छिदुक्खाणि ती जठराग्निःक्षिकुक्षि तुःस्त्रं च । अधियासयाणि असंक्लेशेन घृतानि सणकुमारेण सनत्कुमारेण । वाससदं वर्षशतं ॥ मूलारा-कच्छू कंडूः । जर ज्वरः । भत्तेनछदुच्छिकुच्छिदुक्खाणि तीब्रजठराग्रिनेत्रोदरबाधाः । अन्ये अभतच्छदि इति पठित्वा अभक्दमरुचिः । छदि छरितार्थमाहुः । अनियमिदा सोढानि | सम्म निःसंक्लेझो । वाससदं वर्षशतम् ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy