________________
पलाराधना
आश्चा
|| है एसे चारित्रके धारक, श्रुतज्ञानकी मदत जिनको मिली है ऐसे मुनिराज र प्राणिओंके दादमें चले जाने पर भी रत्नत्रयकी सिद्धि कर ही लेते हैं. -
भल्लक्किए तिरत्तं खजनो घोरवेदणट्टोऽवि ॥ आराधण पवण्णी झाणेणावतिसकुमालो ॥ १५३९ ।। धीरोऽवन्तिकुमारोगात्रिरात्र शुद्धमानसः ॥
शृगाल्या खाद्यमानोऽपि देवोमाराधना प्रति ॥ १६..॥ विजयोदया-मल्लकिप तिरत्तं स्यातो गालन सिंखषु रात्रिषु भक्ष्यमाणः । धोरवेदणट्टो वि घोरवदनाबाधितोऽपि । आराधर्म पचण्णो ज्झाणेण शुभध्यानेनाराधनां प्रपक्षः। का? अचतिसुकमालो अवंतिम कुमारः ॥
उपसर्गसहानामाख्यानान्यपन्यस्यनि-.. महारा-भलक्कीए शृगाल्या। तिरत्र त्रिराय। वेदणटो वेदमातः । अवनि उज्जयिन्यो । मुकुमालो सुकुमारस्वामी।
अर्थ-शृगालीके द्वारा तीन राबतक जो खाये गये, जिनके प्रत्यंगाम नीत्र वदनाय हो रही थी, ऐसे भी अवंति सुकुमार मुनि शुभध्यानसं रत्नत्रयाराधनाको प्राप्त हो गये. ( इनकी कथा तथा आगके उदाहरणोंकी कथायें आराधना कथाकोपोंमें हैं)
मोग्गिलगिरिम्मि य सुकोसलो वि सिद्धत्थदइय भयवंतो || वग्धीण वि खज्जतो पडिवण्णो उत्तमं अठं ॥ १५४०. ।। शिपायाराधनां देवीं मुद्गलाद्री सुकोशलः ॥
भक्ष्यमाणो मुनियाग्या सैद्धाधिरविषण्णधीः ।। १६०१ ॥ विजयोदया-मुगलगिरी सुकोशलोऽपि सिद्धार्थस्य पुत्रो भगवान् व्यान्या जननीचर्या मक्षितः सन् प्रतिपन्नश्च उपमाथ।
मूलारा-मोम्गिलगिरिम्मि मुद्गलास्यगिरौ । सिद्धत्थदइदगो सिद्धार्थस्य यसमापुत्रत्वात् । वि खजंतो खाद्यमानोऽपि अर्थ-मुगल नामक पर्वत पर सिद्धार्थ राजाके पुत्र सुकोशल नामके मुनिराज को पूर्व जन्ममें माता
१४१