________________
मूलाराचना
आश्वास
अर्थ-अयोग्य भाषण बोलेगा, संयमगुणसे उतरनेकी बुद्धि करेगा. अर्थात संयम छोडनेका विचार उसके मन में उत्पन होगा. रात्रिभोजन करना, अथवा सत्रौ पानी पीना, दिन में प्रथम-भोजन करना, एतद्विषयक विचार उसके मनमें उत्पन्न होंगे. इस प्रकारसे बह संयमसे स्खलित होनेकी इच्छा करेगा.
तह मुझंतो खबगो सारेदब्बो य सो तबो गणिणा ॥ जह सं. विलस्स। पच्चागदवेदणो होज ॥ १५०४ ॥ तथेति मोहमापन मारणीयो गणशिना ।।
यथास्ति इवलेश्याकः स प्रत्यागनचतनः ॥ १५६४ ।। विजयोदया--तह मुज्झतो सचमी मोहमुपाच्छन् शपकस्तथा सामयित्तच्याऽसी गणिना कथे? एथा पिद्धलेश्यो भवति प्रत्यागतचेतनश्च ॥ .
वेदनादिना विभ्रम्य विकुर्वाणे क्षपणे किं कार्यमित्यत्राह
मूलारा--तध मुशंतो खचओ विमलपनादिप्रकारेण व्यक्तविभ्रमो भवन् । सारेदब्यो स्मरयितव्यः सर्वः। तगो सः । आसनमृत्युरित्यर्थः । पञ्चागदवेदो व्याधुटितयथार्थबुद्धिः सन् ॥
अर्थ-इस प्रकार मोहको प्राप्त हुए क्षपकको आचार्य पूर्वाधरणका स्मरण दिलाते है. जिस उपायसे वह निर्मल लेण्याका धारक होगा और चैतन्यकी प्राप्ति करेगा ऐसा ही उपाय वे करते हैं. सारणोपाय धयति---
कोसि तुमं किं णामो कत्थ वससि को व संपही कालो ॥ किं कुणसि तुम कह वा अत्थसि किं णामगो वाहं ।। १५०५॥ कस्त्वं किं नाम ते काल: सांप्रतं काक वर्तसे ॥
कोऽहं किं मम नामेति तं पृच्छति गणी यतिम् ।। १५६५ ॥ विजयोदया-कोऽसि तुमे कस्त्वं किनामधयः ? कत्थ वससि क वससि को व संपदीकालो को चेदानी कालः१ किमयं दिवा रात्रिी ? किं कुणसि तुम किं करोषि भयान ? कथं वा अत्यसि कथं वा तिष्ठसि! किं णामगो याई मई घा कि नामधेयः!
१३९८