SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ आश्वासः मूलाराधना तो वेदणावसट्टो वाउलिदो वा परीसहादीहि ॥ खवओ अणप्पवसिओ सो विप्पलवेज जं किं पि ॥ १५०२॥ व्याकुलो वेदनाग्रस्तः परीषदकरालितः ।। प्रलपत्यनियदानि बाक्यानि स बिचतनः ।। १५६२ ।। विजयोदया-जतो बेदनावशाली व्याकुलिनः परोपहीपसः सपकोऽसावना-मवशो निनलपेद्यदि किंचित् ॥ विभ्रान्तत्वे विकारानाह मूलारा-तो विभ्रान्नाचसनत्वात्पश्चात् । इंगणावसट्टो वदनावशेनातुरः सन । बाउलिदो व्याकुलीकृतः । विष्णलज विविध अनर्थक जल्पत जे किंचि अनिय ॥ ___ अर्थ-वेदनाकी असह्यतासे दुःखी होकर, परीषह और उपसर्गसे व्याकुल होकर क्षपक आपमें नहीं रहेगा अर्थात् उसके चित्तकी एकाग्रता भंग होगी जिससे वह पूर्वापर संबंध विरहित बडबड करेगा. उभासेज्ज व गुणसेढीदो उदरणबुद्धिओ खबओ ॥ छई दोछ पढम बसिया कुंटिलिदपदमिळतो ॥ १५०३ ॥ अयोग्यमशनं पानं रात्रिभुक्तिं स कांक्षति ॥ चारित्रत्यजनाकांक्षी जायसे वेदनाकुलः ॥ १५६३॥ विजयोदया-उभासमा यदेवायोग्य, संयमगुणधेणितः कृतावतरणबुद्धिः, छर्छ रात्रिभोजनं, दोच पाण, दिवसे पढम व अशनं वा । सिया कदाचित् । कुंटिलिदपदमिकछतो स्खलनपद इन्छन् । मूलारा—उभासेज अयोग्यं वदेत् । गुणसेढीदो संयमगुगारोहणात । उदरणबुद्धीओ अवतरणे कृत्तमतिः । छटुं रात्रिभोजनं । दोज पानं । पढम भोजनं । सिया कदाचित् । अकाले भोजनं पानं वत्यर्थः । कुटिलिदपदं स्खलनपदं । हीनस्थानमित्यन्यः ।। उक्तं च-- बदेहानुचितं साधुः संगयत्य जनोन्मुखः ।। अकाले भोजनं पानं बा बांछन्वलितं पदम् ॥ १३९७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy