________________
मूलाराधना
१३९५
विज्ञाय विकृर्ति तस्य वेदनायाः प्रतिक्रिया ॥ औषधेः पानकैः कार्या वातपित्तकफापहैः ॥ १५५८ ॥
विजयोदया-जादू विकारं ज्ञात्वर विकारं तस्या वेदनायाः ततः प्रतिकारं कुर्यात् । योग्यैर्द्वन्यैवति कफ
पित्तप्रतिघातं ॥
मृहारा - विया दोपवैषम्यं । तिस्से तस्याः । पडियारं शान्तिम् ॥
अर्थ - वातादिकसे उत्पन्न हुए विकार को आनकर योग्य पदार्थोंसे वेदनाका प्रतिकार करना चाहिये. जिससे वातादिक विकार नष्ट होंगे.
बच्छीहिं अवदवणतावणेहिं आलेक्सीदकिरियाहिं ॥
अभंगणपरिमण आदीहिं तिगिंछदे खवयं ॥ १४९९ ॥ अभ्यंगस्वेदनालेपवस्तिकर्मागमर्द्दनैः ॥
परिचय परेणापि कृत्यास्य परिकर्मणा । १५५९ ॥
विजयोश्याच्छीहि वस्तिकर्मभिः, अववणताहि ऊष्मकरणतापन, आलेपनेन, शीतक्रियया, अभ्यंग परिमनादिभिश्च चिकित्सते क्षपकं ॥
मूलारा बच्छीहिं बस्तिकर्मभिः । बत्ती हि इति पाठे वर्तिभिरित्यर्थः । उबवण उपनाहैः । तावणेहिं स्वेदनैः सीदकिरिवाहि प्राकजलसेवनादिभिः । परिमण अंगमर्दनः । तिगिफटदे अपगतवेदनं करोति ॥
अर्थ- बस्तिकर्म ( इनिमा करना) अग्निसे सेकना, शरीरमें उष्णता उत्पन्न करना, औषधीका लेप करना, शीतपना उत्पन्न करना, सर्व अंगका मर्दन करना, इत्यादिके द्वारा क्षपककी वेदनाका उपशम करना चाहिये.
एवं पि कीरमाणो परियम्मे वेदणा उवसमो सो ॥
खवयरस पावकम्मोदएण तिब्बो ण हु ण होज्ज ॥। १५०० ॥ कस्यचिक्रियमाणेऽपि बहुधा परिकर्मणि ॥
पापकमविये तीव्रे न प्रशाम्यति वेदना ॥ १५६० ॥
aas
आश्वासः
७
१३९५