________________
मुलागधना
१३६.१
तत्कालप्रयोज्यं पानकं गाथायेनातुरमारयति-
मूलारा—अकडुगं अशेषदर्थे म । तेन कटुतिक्ताम्लक पायलवणमधुरोष्य गुणानामौत्यमेव निषेध्यमनति शीतमिति निर्देशन ज्ञापित्तत्वान् । अविरलं अविगतरसं । मध्यमकटुकादिरसयुक्तं इत्यर्थः । अवगंध सुगंधि । उक्त द कटुतिक्तकषायाम्ललवणरषांदुभी रसैः ॥ पानकं मध्यमैर्युक्त तस्तै श्रीभाव दीयते ॥
अर्थ -- जो आहार कटुक, तिक्त, आम्ल, कसायला नमकीन, मधुर, विरस, दुगंध, अस्वच्छ, उष्ण और शीत नहीं है ऐसा आहार क्षत्रको देना चाहिये. अर्थात् मध्यम रसीका आहार देना चाहिए.
पाणगमसिंभलं परिपूर्य खीणस्स तरस दादव्वं ॥
जह वा पच्छे खत्रयस्त तरस तह होइ दायव्वं ॥ १४९९ ॥
विजयोदया -- पाणगमसिमलं पान कमलेष्यकारि, परिपूर्त की गाय क्षपकाय दातव्यं । यथाभूतं था क्षपकस्य तस्य पथ्यं तथा भूतं दातव्यम् ॥
मूलारा - अभिलं यत्कर्फे न करोति । परिपू गालितं । पच्छे समाभ्यविरोधि ||
अर्थ- जो पेय पदार्थ क्षीण क्षपकको दिया जाता है वह कफको उत्पन्न करनेवाला न होना चाहिये. और वह स्वच्छ पवित्र होना चाहिये. क्षपकको जो देनेसे पथ-हितकर होगा ऐसा ही पानक देने योग्य है.
संथारत्थो खचओ जझ्या स्वीयो हवेज्ज तो तइया || वोरिव पुण्वविधिणेव सोपानगाहारो ॥। १४९२ ॥ यदासौ नितरां क्षीर्णस्तदपि त्याज्यते तदा ॥ पटीयांसो न कुर्वन्ति निरर्थकं नियोजनम् ।। १५५२ ।।
आश्वास
19
१३९१