________________
आश्वास
JAN
अथ यथोपदिष्ट स्वशक्त्यनिगृहनग संस्तास्थरम साधोग्नुनिष्टतः प्राक्तनदुषविपाकवशादुपम्भिते कचित्यमाधि मृलाराधना विघ्ननिबंधने निर्यापकाचार्यणावश्यकरणीय सारणाक्रम कथयितुं गाथाविदात्योपक्रमते नत्रादौ प्रागुक्तमेवाधमनुम्मरयितुं उपन्यस्यनि--
एवं खबओ संथाग्गओ खबइ बिग्यि अगृहंतो ॥
ददि गणी वि सदा में तह अणुसहि अपरिदतो ॥ १४८९ ॥ यावर्शक :-INसी सुविशार जी महान
निर्जरां कुरूने गुर्वी कुर्वाणः क्षपकस्तपः ॥
बत निर्यापकः शिक्षामनिविष्णः प्रियंवदः ।। २५५ ।। समाप्तमनुशासनम् ॥
मूलारा-चं यथोक्तशलक्षणक्षमणधर्माचरणकमेण । खयदि अपयति च बहुतरमेकदेशेनाशुभं कर्म प्रागुपार्जित अभिनय निकंधानः । नधा पूर्वोक्तनैष विधिना । अपरिर्वतो अनिर्षिण्णः । उक्त च
निर्जगं कुरुते गुयी कुर्वाणः अपकस्तपः ।।
दत्ते निर्यापकः शिश्नामनिर्विष्णः प्रियंवदः ॥ पता श्रीषिजयो मेन्छति
अर्थ-इस प्रकार दश प्रकारके धर्मका आचरण करनमे अपक पूर्वबद्ध कमका एक देशा अथवा बहुभाग का क्षपण-क्षय करता है. और निर्यापकाचायभी न थककर उस सदा उपदेश देते रहते है.
सारणेत्येतत्सूधपदव्याख्यानमुत्तरम ॥
अकडुगमतित्तयमणं विलंब अकमायमलवणं मधुरं ।। अबिरस मचिगंध अच्छमणुण्डं अणदिसीदं ॥१९९० ।। कटुतितकषायाम्ललवणस्वादुभीरसैः ।।
पान मध्यमयुक्तं तस्मै क्षीणाय दीयते ॥ १५५१ ॥ विजयोदया-अकडगं अकडक, अतिक्तं, अनाम्ल, अकगायं, अलवणं, भमधुरं, रविरसं, भदुरभिगंध, स्वच्छमनुष्णशीतं ।
१३९०