SearchBrowseAboutContactDonate
Page Preview
Page 1406
Loading...
Download File
Download File
Page Text
________________ बुकाराधना १३८९ स्थानचलति नाकपर्वतः करं वसुमर्ति प्रपद्यते ॥ स्वत्प्रसादमुपगम्यं न प्रभो ! जातु यामि विकृतिं मनागपि ॥। १५४८ ॥ areer agar aani भगवअनुशासन मे तदनन्यमतिः ॥ तवं यों विदधाति सदा विधिना शिवतातिमुपैति स मुक्तमलः ॥। १५४९|| इंति अमुशिष्टः ॥ विजयोदया - णा चलित्र स्वस्मात्स्थानाश्चलिप्यति मेला | भूमिः परावृनमस्तिका भविष्यति । नाई विकृति गमिष्यामि भवतां पादन ॥ मूलाग———चलेन चलिष्यति । ओगटियो। गत दिन Le p मियः । नृलिका १२ क्षपाः । सूत्रः ३३ । अर्थ- स्थान से पर्वतभी हिल जायेगा, अथवा समस्त पृथ्वी भी ओधी हो जायगी तो भी मैं आपके चरणानुग्रहसे विकारी नहीं होऊंगा. इत्थं गणेंद्रमुखचंद्रभयं तमिच्छ शाधमनुशिष्टमृतं प्रव ॥ श्रायामनुमत्यवने किलोनी || हृप्यन्वपकपुंगव पुंश्वकोशः ॥ इत्याशारामृत संदर्भ मूलाराधनादर्पणे पत्रप्रमेयार्थप्रकाशीकरणवणे पश्वासः ॥ 1449 सप्तम आश्वासः । कोयधेषु गुरुणा नीत्वा स्मृतिं वर्मितः । सम्यक्ाम्यमधिष्ठितः पुरु पित्रन्सद्ध्यानशर्मा सृतम् ॥ श्वाशुद्धिमिचतुर्विधमहासंघाभिकं पदं । यः प्राप्नोति महान्तमईति महं देहोऽपि तस्याघवन् ॥ १ ॥ 'बि' राधना आश्वास १३८९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy