________________
बुकाराधना
१३८९
स्थानचलति नाकपर्वतः करं वसुमर्ति प्रपद्यते ॥ स्वत्प्रसादमुपगम्यं न प्रभो ! जातु यामि विकृतिं मनागपि ॥। १५४८ ॥ areer agar aani भगवअनुशासन मे तदनन्यमतिः ॥
तवं यों विदधाति सदा विधिना शिवतातिमुपैति स मुक्तमलः ॥। १५४९|| इंति अमुशिष्टः ॥
विजयोदया - णा चलित्र स्वस्मात्स्थानाश्चलिप्यति मेला | भूमिः परावृनमस्तिका भविष्यति । नाई विकृति गमिष्यामि भवतां पादन ॥
मूलाग———चलेन चलिष्यति । ओगटियो। गत दिन
Le p
मियः । नृलिका १२ क्षपाः । सूत्रः ३३ ।
अर्थ- स्थान से पर्वतभी हिल जायेगा, अथवा समस्त पृथ्वी भी ओधी हो जायगी तो भी मैं आपके चरणानुग्रहसे विकारी नहीं होऊंगा.
इत्थं गणेंद्रमुखचंद्रभयं तमिच्छ शाधमनुशिष्टमृतं प्रव ॥ श्रायामनुमत्यवने किलोनी || हृप्यन्वपकपुंगव पुंश्वकोशः ॥
इत्याशारामृत संदर्भ मूलाराधनादर्पणे पत्रप्रमेयार्थप्रकाशीकरणवणे पश्वासः ॥
1449
सप्तम आश्वासः ।
कोयधेषु गुरुणा नीत्वा स्मृतिं वर्मितः । सम्यक्ाम्यमधिष्ठितः पुरु पित्रन्सद्ध्यानशर्मा सृतम् ॥ श्वाशुद्धिमिचतुर्विधमहासंघाभिकं पदं ।
यः प्राप्नोति महान्तमईति महं देहोऽपि तस्याघवन् ॥ १ ॥
'बि' राधना
आश्वास
१३८९