________________
महाराषना
१३८९
स्थानतस्वलति नाकपर्वतः पुष्करं वसुमतिं प्रपद्यते ॥
स्वरसानुपगम्यं न प्रभो ! जातु यामि विकृर्ति मनागपि । १५४८ ॥ ater वपुषा वचसा भगवअनुशासनमेतदनन्यमतिः ॥
तवं यो विदधाति सदा विधिना शिवतातिमुपैति स मुक्तमः ॥१५४९ ॥ कार्यकक इति अनुशार न करन
विजयोश्या-झणा चलिज स्मात्स्यानाथलिप्यति मेरुः । भूमिः परावृतमस्तिका भविष्यति । नाहं विकृति गमिष्यामि सतां पाप्रसादेन ॥
नूला
चलेन चलिष्यति । ओमच्छया अधोमस्तका गफ गमिष्यामि । विगदि विकृति विराधनामित्यर्थः । चूलिका १२ अपकाः । सूत्रः ३३ ॥
अर्थ- स्थानसे पर्वतभी हिल जायेगा. अथवा समस्त पृथ्वी भी ओंधी हो जायगी तो भी मैं आपके चरणानुग्रहसे विकारी नहीं होऊंगा
॥
मृत्यंगमुखभवं तमिच्छदशाष्टमनुशिष्टमृतं श्रद्धा श्रियामनुसमत्ववने किलांनो ॥ हृदयस्य पकपुंगवश्वकोशः ||
इत्याशाधरानुस्मृतमंथसंदर्भ मूलाराधनादर्पणे पदप्रमेयार्थ प्रकाशीकरणप्रवणे पछ आश्वासः ॥
सप्तम आश्वासः ।
गुरुणा नीत्वा स्मृतिं वर्मितः । सम्यक्साम्यमधिष्ठितः पुरु पित्रन्नशर्मामृतम् ॥ श्याशुद्धिमित्तश्चतुर्विधमहासंघामिकां पदं ।
यः प्रमोति महान्तमईति महं देहोऽपि तस्यात् ॥ १ ॥
आश्वास
ف
१३८९