SearchBrowseAboutContactDonate
Page Preview
Page 1400
Loading...
Download File
Download File
Page Text
________________ महाराषना १३८९ स्थानतस्वलति नाकपर्वतः पुष्करं वसुमतिं प्रपद्यते ॥ स्वरसानुपगम्यं न प्रभो ! जातु यामि विकृर्ति मनागपि । १५४८ ॥ ater वपुषा वचसा भगवअनुशासनमेतदनन्यमतिः ॥ तवं यो विदधाति सदा विधिना शिवतातिमुपैति स मुक्तमः ॥१५४९ ॥ कार्यकक इति अनुशार न करन विजयोश्या-झणा चलिज स्मात्स्यानाथलिप्यति मेरुः । भूमिः परावृतमस्तिका भविष्यति । नाहं विकृति गमिष्यामि सतां पाप्रसादेन ॥ नूला चलेन चलिष्यति । ओमच्छया अधोमस्तका गफ गमिष्यामि । विगदि विकृति विराधनामित्यर्थः । चूलिका १२ अपकाः । सूत्रः ३३ ॥ अर्थ- स्थानसे पर्वतभी हिल जायेगा. अथवा समस्त पृथ्वी भी ओंधी हो जायगी तो भी मैं आपके चरणानुग्रहसे विकारी नहीं होऊंगा ॥ मृत्यंगमुखभवं तमिच्छदशाष्टमनुशिष्टमृतं श्रद्धा श्रियामनुसमत्ववने किलांनो ॥ हृदयस्य पकपुंगवश्वकोशः || इत्याशाधरानुस्मृतमंथसंदर्भ मूलाराधनादर्पणे पदप्रमेयार्थ प्रकाशीकरणप्रवणे पछ आश्वासः ॥ सप्तम आश्वासः । गुरुणा नीत्वा स्मृतिं वर्मितः । सम्यक्साम्यमधिष्ठितः पुरु पित्रन्नशर्मामृतम् ॥ श्याशुद्धिमित्तश्चतुर्विधमहासंघामिकां पदं । यः प्रमोति महान्तमईति महं देहोऽपि तस्यात् ॥ १ ॥ आश्वास ف १३८९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy