________________
RAMAYA
आश्चार
लागवना
१२८३
गुणैरशेयः कलिते मनोरमैनिरस्तदोषे कथिते तपोधनैः ।। सदात्र धर्मे शिवसौख्यकारणे प्रमादमुक्तः क्रियतां महादरः॥ १५३६ ।।
इति तपसाक्रमः। विजयोदया-इच्चेव समणधम्मो इत्येवं धमणधर्मः दशविधः सगुणदोषः कथितो मया । पत्थ तुमसप्पमतो होहि अत्र दधिधे धर्मे घमप्रमत्सो भनः । समागतस्मृतिका इति गणिना स्थशिक्षापरिसमाप्तिरादर्शिता ।।
अधुना सूरिः स्वशिक्षासमाप्तिमादर्शयन्नुपदिष्टार्थसारणटिमनि सन्यासिन प्रगुणयति--
मूलारा-इचेग इत्येषः । मे गया । दसविधो उनमक्षमादीनां । यथास्थान पूर्वनिरूपणान् । तुम वं। समागदढसदीओ समागतस्मृत्तिकः मम्मुखप्रबन्लम्मरणः । समण्णागदसढीओ इति पार समागतम्मलिक इत्यर्थ
अर्थ-इस प्रकार मैंने दस प्रकारके धर्म का उसके गुण और दोषोंसहित वर्णन किया. इस दशविध धर्ममें हे क्षपक ! तू हमेशा प्रमादरहित प्रवृत्ति कर. जिसको स्मृति है ऐस क्षपफको इस प्रकार उपदेश देकर उपदेशकी आचार्यने समाप्ति की है.
तो खवगवयणकमलं गणिरविणो तेहिं वयणरस्तीहिं ॥ चित्तप्पसायविमलं पफुल्लिदं पीदिमयरंदै ५ १४७७ ॥ क्षपकाननराजधि ततो भाति विकाशितम् ॥
हतमोहतमस्कांडः सूरिवाक्यमरीचिभिः ॥ १५३७ ।। विजयोदया-तो खवगधयणकमळं ततः शिक्षानंतर तस्य क्षएकस्य बनकमलं प्रफुल्लितं सूरिधर्मरश्मेस्तैर्वचनरश्मिभिः चित्तप्रसादविमल प्रीतिमकरवं ॥
अथ द्वादशगाथाभिश्चूलिकामाचष्टे तत्रादौ निर्यापकाचार्यसदुपवेशसंपादित क्षपकस्य सभायाध धर्मरसास्वादनातिशयं गाथाद्वयेन व्यक्तानुभाषेन ग्रंथकृत्कथयति...
मूलारा-तो शिक्षानंतर तेहिं श्रुतारधारितः। रस्सीहि रश्मिभिः । विमलं विवर्णरहितं । पफुल्लिदं विकसितं ।।