SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ इलारापना आश्वासः १३ कुण वाणिद्दामोक्ख णिवामोक्खरस भूणिवेलाए । जह वा होइ समाही खवणकिलिंतस्स तह कुणह ॥ १४॥८॥ निद्राविमोक्षकाले स्व निद्रां मुंवाधवा यते॥ यथा वा कान्तदेहस्य समाधान तथा कुरु ॥ १५०६ ॥ विजयोदया-कुण पाणिहामोक्षं कुरुवा निद्रामोक्ष निवामोक्षस्य कथितायां लायां रास्तृतीये याम रति यावत् । यथा वा समाधियति मषत उपचासपरिश्रौतस्य तथा वा निद्रामोक्ष कुरु ॥ णिसिगवं ॥ एवं निद्रानिरासमुत्सर्गेणोपविश्य तदपधारमाह- . मूलारा-मणिदवेलाए रात्रिरतीयहरे। रवमणकिलितस्स उपवासस्वाध्यायादिना ग्लानि गतस्य । उक्त प निद्राविमोक्षकाले त्वं निद्रो मुंचायषा यते || यथा वा लांतदेहस्य समाधान तथा कुरु ।। अर्थ-निद्राका त्याग करनेक समय में अर्थात रात्रीके तिसर प्रहरम हे क्षपक नू निद्राका त्याग कर. अथवा उपवाससे थक हुए तुझको जिस प्रकारसे समाधान रहगा वैसा निद्राका त्याग कर, निद्राका प्रकरण समाप्त उक्कायोगसंहारं वक्ष्यमाणं वाधिकार दर्शयन्युन गाथा एस उवाबो कम्मासत्रदागिरोहणो हये सन्यो । पोगणयस्त कम्मरस पुणो तवसा खओ होइ ॥ १४४२ ॥ कर्मासवनिरोधेऽयमुपायः कथितस्तव ॥ कल्मषस्य पुराणस्य तपसा निर्जरा पुनः ।। १५०७ ॥ उदीयमानेन महोयमेन क्षत्रेण ? निद्रा तमसा सवित्री ।। प्रशस्तकर्मव्यवधानशक्ता विजीयते भानुमतेव रात्रिः ।। १५.८।। इति निद्रानिर्जयः। HP
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy