________________
आश्वास:
तासामेव सपाकतीलगदुपाताराग्यात्म्यगोबरा श्रद्धा क्षायिक दर्शन | तासामेच कासां चिदुपशमात् अन्यासां चक्षयादुपजातं श्रमानं क्षायोपशमिकं । या शब्दःप्रत्येक संबध्यते । औपशामिक वेत्यादिना क्रमेण । आराधंतस्स आराधयतः । हवे भवेत् । सम्मत्ताराहणा सम्यक्रवाराधना । पदमा प्रथमा । "अविरदसम्मादिट्टी मरंति बालमरणे' इत्युक्तं । तत्राचिरतग्रहण सम्यग्दृऐविशेषत्वेनोपात्तं । प्रतीतेन हि विशेष्येषा भाव्यम् । तथाभावप्रतीतपदार्थयोर्चिशेषणविशेष्यभावः इति ।
RS
एबमाराधनायाः स्वरूपलामफलविशेषसिद्धयर्थं स्वागिमरणविशेषावभिधायेदानी प्रस्तुतां प्राथमिकी दर्शना राधनामभिधत्ते:
मूला-तच्छ तत्र । तेषु आगमप्रसिद्धेषु त्रिषु सम्यक्त्वेषु मध्ये यत्किंचिदेकमाराधयतः सम्यक्त्याराधना भवन इति पदघटना । उपसमियसम्मत्तमित्यादि अनंतानुबंधिचतुष्कमिथ्यात्वसम्यमिथ्यात्वसम्यक्त्वाना उपशमाजातं विपरीताभिनिवेशविविक्तमात्मस्वरूपलक्षणं सत्वार्थश्रद्धान औपशमिकं । तेषामेव भयात् भायिकं । तेषामेव व पण्णामु दयाभावलक्षणे अयेऽनुववप्राप्तानी सम्मात्रापस्थितिलक्षणे योपशमे तथा सम्यक्त्वरेशधातिस्पर्बफोदये सत्युत्पन्न सम्यक्त्वं क्षायोपशमिक लोका:--
पाकादेशनसम्यक्त्वप्रकवेरुत्यक्षये ॥ शमे परेषक षण्णामगाढं मलिनं चल ॥ १॥ धूद्धयष्टिरिवास्यक्तस्थाना करतले स्थिता ॥ स्थान एव स्थितं कंप्रमगाद वेदकं तया ॥२॥ स्वकारितेऽईश्चैत्यादी देवोऽयं मेऽन्यकारिते ॥ अन्यस्यासाविति भ्राम्यन्मोहाच्छ्राद्धोऽपि चेष्टते ॥ ३ ॥ तदप्यलब्धमाहात्म्य पाकात्सम्यक्त्वकर्मणः ।। मलिनं मलसंगेन शुद्धं स्वर्णमिवोद्भवेत् ॥ ४ ॥ लसत्कहोलमालासु जलमेकमिव स्थितम् ॥ मानात्मीयविशेषेषु चलतीति चल यथा ।।५।।