SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास ग्रंथकारने अप्रस्तुत विषयका विवेचन किया नहीं है, बीच जो मरणके विकल्पका विवेचन किया है वह अप्रस्तुत नहीं है. आराधनाके साथ मरणका संबंध है. अतएव इस शास्त्रमें उनका उल्लख आचार्यको करना पड़ा है. आराधना आराधकके विना होती नहीं, आराधक आराधनाका स्वामी है. अतः उसका उल्लेख करना न्यायप्राप्त ही है. इस तरह आचार्यने शेकापरिहार किया है। अत एय प्रस्तुतां प्राथमिकी दर्शनाराधना आचरे तत्थोबसमियसमत्तखइयं खवोवसामयं वा ॥ आराहतस्स भवे सम्मत्ताराहणा पढमा ॥ ३१ ।। शामिकी क्षापिकी दृष्टिं वैदिकीमपि च त्रिधा ।। समाराधयतः पूर्वा सम्यक्त्वाराधनेष्यते ॥ ३४॥ विजयोइया-तयोवसमियसम्ममित्यादिना । अधवा अंतरसुत्रनिर्दिष्ट बालमरणच्यारूपानं प्रस्तुतां प्राथमिकी सम्यक्वाराधनां पुरस्कृत्य प्रवत ते त्यत आह-तत्धोवसमियसम्मत । अथवा सम्यग्दर्शनविशषभ्य कस्यचिदेव आराधना उत सबस्येत्याशंका । कुतः संदेहः । आचार्यमतभेदेन पदानामर्थद्वविध्यात्सामान्य पदानामभिधेय । पदाच्छुतार्थसामान्य निर्भासप्रतीत्युत्पत्तेन हि गामित्यतः पदाच्छुक्ला रणां शयनामिति वा प्रतीतिः, खंडामुंडा इति वा जायते । यश पदोपलधिकार्यभूतायां बुद्धौ न प्रतिभाति तत्कथं शब्दस्याभिधेयतां गंतुमुत्सहते । अप्रतीयमानस्याप्यर्थत्वे अयमेघास्यायों नान्य इसीय व्यवस्था न स्यात् । तेन सामान्यमवार्थ इति । अन्ये तु मन्यते त्यागोपादानोपेक्षारूपा हि लोकव्यवतिस्तत्र पुमांसं प्रवर्तयितुं शश्वाः प्रयुज्यते । दुखसाधनं यत्तस्यज्यते । सुखसाधनमुपादीयते । तदुभयस्यासेपादकमुपेक्ष्यते । विशिष्टमेव च वस्तु सुखादीनां संपादकं । तथादि--स्त्रीयनगंधमाल्याविक अतिशयिसमेवावातुं उत्सहन्ते । दुःखसाधनं चात्ममिकटष]ष कंटकाविक परिजिहीर्षन्ति । तेन शम्वेनापि तदर्थिनां तथाभूतमेव घस प्रतिपायमित्यभ्युपगम्तम्य अतो विशेषः पदानामर्थः । इति सारूप्यानामनेकविशेषयतिना पानामपंचायोगाचदि नाम विशेषो न प्रतीयते नैतापता विशेषस्याभिधेयताहानिः पदांसरसमधाने विशेषप्रतीतेरनुभवसिधवात् इति। नानामुमय पदार्थः । पदानामुभयव प्रतीत्युत्पते तथाहिन हिंस्याः प्राणिनः मानिसामान्य परिहार्यत्वेन प्रतीयते । देवदत्तमानयेत्युक्ते पुरुषविशेषमचगच्छन्ति । ततो न ज्ञायते 'समत्तमि य.' इत्यत्र सामान्य सम्यक्त्वं गृहीतं उत तशिशेष इति तेन तत्संदेहनिवृत्तिः क्रियते । तत्थ तेषु सम्यक्त्वेषु । उपसमियसम्मत्रं अनंतानुबंधिकोधमानमाया लोभाना सम्यक्त्वमिथ्यात्वसम्यमिथ्यात्वानां च सतानामुपशमापजातं सत्त्वश्रद्धानं प्रौपश मिकं सम्यक्त्वं ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy