SearchBrowseAboutContactDonate
Page Preview
Page 1367
Loading...
Download File
Download File
Page Text
________________ मूलारावना १३५१ नहीं किया है. वच करने पर भी क्षमा करनी चाहिए. मेरा धर्म संकटको दूर करनेवाला और इच्छित सुख देने वाला है वह धर्म इसने नहीं किया है करना योग्य है. मेरे किया है ऐसा मानकर क्षमा ही 7 उपायांतरमपि रोप विजये निरूपयति रोसेण महाधम्मो णासिज्ज तणं च अग्गिणा सव्वो ॥ पावं च करिज्ज मा बहुगंपि परेण खमिदव्वं ॥ १४२३ ॥ क्रोधो नाशयते धर्म विभावसुरिवेन्धनम् ॥ पापं च कुरुते घोरमिति मत्वा विषयते ॥ १४८० ॥ विजयोदया - रोसेण महाधम्मो दुर्जनो दुर्लभतरो धर्मोऽनुयायी रोषेण मदीयो नश्यति । असिना तृणामच । तथा चाम्बधायि अनामका जनितस्त्यधमानवातैः । संघुक्षितः परुषचास्यविस्फुलिंगः । सिशिलोऽपि भृशमुत्थितवैरधूमः ॥ tara धर्मवनं नराणां ॥ इति ॥ पाप का कुर्यान्ममार्य कोपस्तदनेकं दुःखवीजमिति विषे वा क्षमा कार्या ॥ उपायतिरमपि रोषविजयेजवीति- मूलाराम मम दुर्शाती दुर्लभो दुश्वरोऽनुगामी मे धर्मो निःशेषोऽपि रोषेण नश्यतीति भावयेत् । तथा चोक्तम्-~ अज्ञानकाष्टजनितस्त्व मानवातैः संक्षितः परुषागुरुविस्फुलिंगः || हिंसाशिखो भृशसमुत्थितषैरधूमः । maharstroes धर्मवनं नराणाम् || आश्वासः ६ १३५१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy