SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ बुलाराधना १३४४ सरूवे गंधे रसे य फासे सुभेय असुभे य ॥ तुम्हारा रहर ईद || १४९३ ॥ शब्दे वर्णे रसे गंधे स्पर्शे साधुः शुभाशुभं ॥ रागद्वेषपरित्यागी हृषीकविजयी मतः ॥ १४६९ ।। विजयोदयासंह रुमे गंधे रखे शुभाशुभेषु शद्वादिषु रागद्वे च निराकुरु इंद्रियजयेनेत्युत्तर सूत्रस्यार्थः ॥ सांप सामान्येन इंद्रियजयं गाथापंचकेन व्याचक्षाणः प्रथमं तज्जयेन समाह्मशब्दादिविषय रागद्वेषपरित्यागे क्षपकं नियुक्ते - शाद्धेतोः ॥ मूलारा - तम्हा करणगृह्यमाणशब्दादिविषयाभिव्यज्यमान रागद्वेषवशोचितज्ञानांकुशस्वेन सद्धधानानुप्रवेशविनाअर्थ- हे क्षपक! तूं शुभाशुभ शब्द, रस, गंध, और रूप इनमें राग द्वेषका निराकरण कर अर्थात् इंद्रियों को जीत कर शुभाशुभ शब्दादिक विषयोंमें उत्पन्न होनेवाल राग द्वेषका तू नाश कर. जह जीरसं पि कडुयं ओसहं जीविदत्थिओ पिबदि || कडुयं पि इंदियजयं णिव्वुइहे तह भजेज्ज || १४१४ ॥ हृषीकविजयः सद्भिः कटुकोऽपि निषेव्यते !! भैषज्यमिव वांछद्भिर्नित्यसौरूपं यथांजसा ।। १४७० ।। विजयोदया - अह पीरसं पि यथा खादुरहितं कटुकमध्योपधं जीवितार्थ पियति । तथा इंद्रियजयं भजते कटुकमपि निर्वृतिहेतुम् ॥ किमर्थमत्यर्यदुःखावद्दश्वात्सर्वजनानामनभिमतर्मिद्रियजयं शास्त्रे नियोगेनोपदिश्यतेइत्यनाश्वसंदृतावष्टंभेन मूलारा -- नीरसं स्वादरहितं । कडुपि पीडकमपि । भजेज्ज सेवेथास्त्वं 11 अर्थ – जैसे रोगी पुरुष स्वादरहित व कटु ऐसा भी औषध जीनेके लिये पीता है. वैसे मोक्ष प्राप्तिके लिए age भी इंद्रियजय करनेके लिये हे क्षपक ! तूं हमेशा तत्पर रहना चाहिये. प्रकृते व्यवस्थापयति आश्वास ६ १३४४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy