________________
=
-
=
-.
........
मारापना
आभासः
विर्भूतस्वाभाविकवैराग्ये । अत्र पुरोधाने इत्युपमानस्याक्षेपः । काहिंति करिष्यति । एषा श्रीविजयाचार्यमतेन व्याख्या । वा चोक्तम्
परिव पांसि रामपभोद्धताः । ध्यानयोधषशा नैव संति मानांकुशं बिना ॥ विषयारण्यसाकांक्षास्ते कषायामहस्तिनः ।।
चतः शमरति नेया येन दोपं न कुर्वते ।। अन्यस्त्वेवमाह
ध्यानयोधावशीभूता रागद्वेषमदाकुलाः ॥ शानांकुशं विना यांति यदा विषयकाननम् ॥ तदा शमवने रम्ये कपायाक्षमहागजाः ॥
रम्यमाणा न कुर्वति दोष साधोमनागपि ॥ अन्ये पुनरेतद्गाथाद्वयं पृथक् संबध्नन्ति तत्पाठस्त्ययम्--अत्र विषयशब्देन तद्योगादिद्रिय व्याख्यान्ति । अदिणिजदि इत्यस्यातिक्रम्य याति इत्यर्वमाहुः । अपि शब्दं च नियमार्थे । तथा च तद्भथ:--
रागद्वेषमदांधः करणकरीन्द्रो विशन्विषयषिभ्यम् ।।
ध्यानसुभटस्य पश्यो ज्ञानांकुशितो भवेभियतम ।। द्वितीयगाथायां तु चवला स्थाने चाला इति पढ़ति । तत्रापि तैरुक्तम्
इंद्रियकषायकलमा विषयबने क्रीडनैकरसरसिकाः ।।
उपशमलने प्रवेश्यास्ततो न दोष करिष्यति ।। इति सामान्याक्षकषायनिर्जयः॥
अर्थ-विषय वनमें क्रीडा करने में आसक्त और अझ ऐसे इंद्रिय कपायरूप हाथीको चैराग्यमें तत्पर करना चाहिये ऐसा करनेसे वे दोष नहीं करेंगे.
PTERNARTNERAL
१३४३