________________
मूलाराधना
आश्वासः
१३३२
हो सभाधानत्ति रहता है. द्रश्यक अधीन वह नही रहना चाहती. बहुत द्रव्य होनेपर भी असंतुष्ट व्यक्तीक हदयमें बहा दुःख होता है.
सब्वे वि गंथदोसा लोभकसायस्स हुति णादब्वा । लोमेण चेव मेहुणहिंसालियचोज्जमाचरदि ॥ १३९२ ॥ जायते सकला दोषा लोभिनो ग्रंथतापिनः ॥
लोभी हिंसान्तस्तेयमैथुनपु प्रवर्तते ।।।४४७॥ विजयोदया-सम्बे विगंथदोसा सर्वेऽपि परिग्रहस्य ये दोषणाः पूर्वमाख्यानास्ते सर्वेऽपि | लोमफसायस्स लोभापायवतः लोभः कपायोऽस्यास्तीति लोमकवाय इति गृहीतत्वात् । अथवा लोभसंचितस्य कषायस्य दोषा इति संबंधनीयं । लोभेण चेव लोमेन च । मैथुने, हिसां, अलीक, चौर्य या चरति । ततः सावधक्रियायाः सर्वस्या आदिमान लोमः।
किं च-- मूलारा-गंथदोसा परिग्रहापराधाः प्रागुक्ताः ।।
अर्थ--परिग्रहके दोषोंका विस्तारसे पूर्व प्रकरणमें वर्णन हो चुका है. वे सर्व दोष लोभ कपाययुक्त मनुष्यके होते हैं. अथवा लोभसे उपर्युक्त दोष उत्पन्न होते हैं. इस लोभसेही मथुन, हिंसा, असत्यवचन, और चोरी इन पापोंको जीव करता है. जितनी पापक्रियायें हैं उनको लाम हेतु है.
रामस्स जामदग्गिरस वजं घिसृण कचविरिओ बि ।। णिधण पत्तो सकुलो ससाहणो लोभदोसेण ।। १३९३ ॥ . रामस्य जामदग्न्यस्य गृहीत्वा लुब्धमानसः ॥ कार्तवीर्यो नृपः प्राप्तः सकुलः सबलः क्षयम् ॥ १४१८ ।। लोभेन लोभः परिवर्धमानो दिवानिशं वहिरिवन्धनेन ।। निषेव्यमाणो मलिनत्थकारीन कस्य तापं करते महान्तं ।। १५४९ ॥
इति लोभः । इति कषायविशेषदोषाः ॥
१३३२