________________
मूलाराधना
आश्वास
१३३०
.
विजयोपया--भालोमेदतुजवसाघगणो ममेवभविष्यतीत्याशया प्रससः। पायदि दोसे मामोति दोषान् । बहुं कुणदि पायं पापंप बहु करोत्याशावान् । णीप बांधवान् । अप्पाणं या भारमानं वा। लोभेण लोभन । रोग चिमणेदि न विगणपति मनुजः। बांधषामपि बाघते स्वशरीरश्रमं च नरपेक्षते इति यावत् ।
लोभदोषान्यायापंचकेनाह--
पुलारा—आसाघण्णो इपमिदं भविष्यतीत्याशया प्रस्तः । दोसा बहुपापकर गादीन् । णीप बांधवान । ण विगदि बांधवानपि बायले स्वशरीरस्य श्रमं च नापक्षते इति भायः॥
लोभके दोषोंका वर्णन
अर्थ-लोभसे मनुष्य आशाग्रस्त होता है अर्थात मेरेको यह मिलेगा वह मिलेगा ऐसा मनोरथ उत्पन्न करनेवाली आशा वृद्धिंगत होती है. यह लोभ दोषोंका संचय है. लोभवश होकर पुरुष बहुत पाप करते हैं. लोभमे अपने बंधुओंको भी वह उपेक्षा करता है. और लोभसे अपने शरीरको कष्ट पोहोंचाता है.
बस्तुनः सारासारत या न कधिस कर्म धातिशया येन केनचिद्रव्येण जनिता मी कर्मधे तिमि आत्मा शुभपरिणामनिमित्तत्वादिति मत्वा सूरिंगच ऐ
लोभो तणे वि जादो जणेदि पावमिदरस्थ किं वच्चै ॥ लगिदमउडादिसँगस्त वि हु ण पावं अलोहस्स ॥ १३९० ॥ लोभस्तृणेऽपि पापार्थमितरत्र किमुच्यते ॥
मुकुटादिधरस्थापि निर्लोभस्य न पातकम् ॥ १५४५ ॥ विजयोदया-लोभो तणे यि जादो लोभस्राणेऽपि जातो । जणेदि पापं जमयति पापं । इदत्य इतरत्र सारपति वस्तुनि । किं च किं वाच्यं ॥ लगिदमगुडानिसंगस्स बि शरीरविलनामुकुटादिपरिमाहयापिन पापं भवति । अलोइरस लोरकषायवर्जितस्य मुकुटादे। सारद्रव्यस्यापि प्रत्यासचिन चंधायेति मन्यते ॥
यत्र कुत्रचित्प्रवृत्तो लोभ पक्ष पापबंधायालमित्युपदिशति
मूलारा--इदरस्थ सारवस्तुनि । वचं वक्तव्यं । लगिदमगुवादिसंगस्स वि स्वशरीरालपकिरीटादिपरिमहस्यापि । अलोहस्स तद्भवमूर्छारहितस्य ||
१३३०
।