________________
लासपना
आश्वास
अग्मिनेव षयं पश्यते सुखते नु विषयर्विशक्तितः ॥ तत्कथं विषयवैरिणो जनाः पोषयन्ति भुजगानिवाधमान् ॥ १४११ ।।
इति इंद्रियविशषदोषाः। विजयोदया-फासिदिएण स्पशनन्द्रिया हेतुना । गांचे सत्ता गात्मीये गोपाले आसक्ता । गियदिपिया राष्ट्रकूटमार्याणासके नासिक्ये नगरे । मारे दृष्ण सपुतं स्वपुत्र इत्वा । धूदाप दुहित्रा । पच्छा पश्चात् । मारिदा मृति नीता ॥ इविया ॥ मूलारा-गोवे गोपाले । गहयदिपिया राष्ट्रकूट भार्या । मासिके मासिक्यनगरे । मारेदृण हत्वा तिष्ठन्ती ।।
सामान्य विशेषाभ्यामिद्रियोषाः ।। ( अर्थ-नासिक्य नगर में अपने पाले हुये ग्यालेपर आसक्त हुई एक ग्रामकूटकी भार्याने अपने पुत्रका वध किया तदनंतर अपनी लडकी के द्वारा मारी बानेपर मरकर नरकमें उत्पन्न हुई. इंद्रियोंका वर्णन हुआ. ) एवामिवियदोषानुपदर्य कोपदोधप्रकटनार्थ प्ररम्यते--
रोसाइटो णीलो हृदपपभो अरदिअग्गिसंसत्तो ॥ सीदे वि णिवाइज्जदि वेवदि य गहोवसिहो वा ॥ १३६० ॥ अरत्यधिःकरालेन श्यामलीकृत विग्रहं॥
मस्विचति तुपारेऽपि तापितः कोपबहिना ॥ १११२ ॥ विजयोदया-रोसायिही रोषाविष्टः 1 नीलयों भवति इदपभो विनदीतिः । अरदिग्गिसंततो परत्यनिसंतप्तः । सीदे वि णिवाइज्जद शीतपि कृषितो भति । यदि बेपते च । गहोसिहोय प्रदेणोपसृष्टाय ॥
इतः कषायविशेषदो गन्गाथाचतुर्विंशतोपदर्शयिध्यपूर्व कोपदोपान्पंचदशगाथाभिः कथयति
मूलारा--रोसाइट्टो कोपग्रस्तः। नीलो यामळवणः । हपभो विनष्टदीप्तिः । णिवाइजदि तृषितो भवति । प्रस्विद्यतीत्यन्यः । वेवदि कंपते ॥ ..
अब इंद्रियदोषोंका वर्णनकर अप कोपके दोषोंको प्रगट करनेके लिये शुरुआत करते हैंअर्थ-जब मनुष्य क्रोधसे संतप्त होता है तब नीलवर्ण अनता है. अर्थात् क्रोधोदय होने के पूर्व मुखका जो
१३१४