SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्र १२९० गृहवासं तथा त्यक्त्वा कश्चिदोषशताकुलं । कषायेन्द्रिपदोषातों याति तं भोगतष्णया ।। १३७३ ।। विजयोदया-वं केई पर्व केचित् । गिहिशसदोसमुक्का गृष्ट्वासेभ्यो ये दोषास्तेभ्यो मुक्ता दिक्षिदा वि संसा दीक्षिता मपि संतः । इंदिएकसारदोसे इंद्रियकवायदोषाम् । ते चेव तांश्चैव गृहवासगतान् । गिण्डति गृहन्ति ।। कीरगृहवासो न दुष्ट रति भण्यते । ममेदं भायाधिष्ठानः अनु परत मायालोभोत्पादनप्रवीण जीवनोपायप्रवृत्तः । कपाया. णामाकरः परेप पीडानुग्रहयोरायपरिकरः । पृथिव्य तेजोथायुवनस्पतियनारतवृत्तव्यावृत्तव्याशरो, मनोवाकार्य: सवित्तचित्तानेकाणुस्थूल द्रविणणब मनोपजातायासः यत्र स्थितो जनोऽसारे सारतो. अनित्ये नित्यता, अशरणे शरणा, अशुचौ शुचिता, दु.ख सुस्मिता, अहिते दिलसां, असंश्रये संश्रयणीयां, शत्रुभूते च मित्रता व मन्यमानः परितः परिधावति । समयसशकोऽपि पदमधिगच्छति । दुरुत्तरकाललोपंजरोदरगसो इगिरिव, चागुरापतितमृगकुलमिष, भन्यायकदमोन्मो जरकुंजर इ५ हप्ताशः, पाशवशो बिग इष, चारकावरुद्धस्तस्कर हब, व्याधमध्यमध्यासी नोऽरुपकलो मृग इय, नईतिकोपयामतसंकटः कूटपाशाषकुटी जपचर इच, । यत्रापस्थितो जमः कामबहलनम: परहमानियते । मग महानागैर पता, चिताजाकिनी मिः कबीमियते, शोककैरनुगम्यते, कोपरायकेन भस्मसात् क्रियते, दुराशालतिकाभिविष्यते, प्रियायप्रयोगाशनिमिर निशं शकलीक्रियते, प्रार्थितालाभारशस्तूणीरतां नीयते, मायास्यविकिया नानादिबस, पाकाटेककुठार्षिदाते, अशोमलेन लिप्यते, मोहमहावनमारोन हम्यते, पापपासवबोधः पात्यते, भयायाशलाकाभिस्तुचते, भायास्वादसै तिघासरं मीयतेईर्ष्यामच्या धिरुपता परिमाप्यते परिप्रहरखते । यस्तोऽयममिमुनो भवति । असूयाजायाया मियहां याति, मानदाचाधिपतितां अनुभवति, विशालधवलचारित्रातगमयसायामुग्रं न लभते, संसारचारकादारमान मापनयति, कर्मनिर्मूलनाय न प्रभवति, मरण विषपायन हानि, मोहधकाoR कोटयति, विचित्रयोनिमुखसंचरणं न निषेधति । तत इत्थंभूताम्गृहयास दोषारय काया मोऽपिवीक्षिता दिस.सायदोस हि द्रियकषायदोषान् । हि शब्दः समुच्चयार्थः । तेनैवमभिसंबध्यते पुणो हि पुनरपि ते चैव तानेघ । गिण्ई ति गवन्ति ॥ मूलारा-दियकसायदोसे इंद्रिय रिष्टानिष्टाविषयमहणे सयुदण: क्रोधादिहास्यादिद्रव्य कषायनोकषायैनिता दोपा रागद्वेपमोहादयस्तै: कारणभूनेः। ते चैव तामेव गृहदोषान् । एषा प्राकृतष्टीकाकारमतेन व्याख्या । तथा चोराम् एवं केचिद्गृहद्वन्द्र चिमुका अपि दीक्षिताः ।। कघायेंद्रियदोयेण तदेवाददते पुनः ।। अपि च-गृहवास तथा व्यवधा कश्चिदोषशताकुलं ॥ कपायेंद्रियदोपातॊ याति तं भोगनृष्णया ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy