________________
.
मूलाराधना
१२८०
सिद्धिपुरमुवल्लीणा त्रि केइ इंदियकसायचोहि ॥ पबिलुत्ततरणभंडा उवहदमाणा णित्रद्वृति ॥ १३०८ ॥ केचिसिद्धिपुरासन्नाः कषायेन्द्रियतस्करैः ।।
मुक्तमाना निवर्तते लुप्तचारित्रसंपदः॥ १३५३ ।। बिजयोदया-सिद्धिपुरमुघल्लीणा घि सिद्धिपुरमुपलीना अपि । कई केचित् । हायकमायचोरेहि रहियकपायचोरै।। पविलुत्तचरणभंडा अपमृतवारिप्रमोडाः । उम्रयमाणा उपसामिमानाः । नियहूति निर्वतन्ते ।
यथाछंदं गाथापंचकेना-- मूलारा-उवलीणा निकटीतषतः । उयहदमाणा खंडितसयमाभिमानाः । णियत्तंति मिध्यात्यमापतन्तीत्यर्थः ।।
अर्थ-मोक्षनगरके समीप जाफरभी कितनेक मानि इंद्रिय और कषायरूपी चोरोंसे जिनका चारित्ररूपी । भांडवल लूटा गया है और संयमका अभिमान जिनका नष्ट हुआ है ऐसे होकर मिथ्यात्वको प्राप्त होते हैं.
तो ते सीलदरिहा दुक्खमणतं सदा वि पावंति । बहुपरियणो दरिदो पावदि तिव्वं जधा दुक्ख ॥ १३०९ ॥ ततः सीलदरिद्रास्त लभसे दुःखमुल्यणम् ॥
बहुभेदपरीवारा निर्द्वना इव सर्वदा ॥ १३५४ ॥ विजयोदया-तो पश्चात् । ते सीलदरिदा ते शीलदरिद्राः । दुक्लं दुःख । अप्पंत अंतातीतं । सदा वि पार्वति सदा प्राप्नुवन्ति । बहुपरियणो बहुपरिजनो । दरिहो वरिदः । पावदि दुरव तिब्ध प्राप्नोति दुःख तीनं यथा ॥
गुलारा--बहुपरियणो प्रचुरपोष्यवर्गः ।।
अर्थ-जिसका परिवार बहुत है ऐसा दरिद्री मनुष्य जैसे अतिशय तीव दुःखको प्राप्त होता है वैसे वे शीलदरिद्री मुनि हमेशा तीघ्र दुःखको प्राप्त होने हैं.