________________
मूलाराधना
आश्व
१२७८
दुराशागिरिदुर्गाणि गत्वा दंडशिलोत्करे ।।
भ्रष्टा सन्सश्चिरं कालं गमयति महाव्यथाः ॥ १३४५ ॥ विजयोदया-आलागिरि दुन्गाणिय आशागिरिदुगाश्च | अदिगम्म अतिक्रम्य : तिडककडसिलासु त्रिदंडककेशशिलासु । उन्लंटिय पम्भट्टा अवलुटिताः संतः प्रभ्राः खुपपनि गमयति । अर्णनियं कालं अनंत कालं॥
मूलारा-अदिगम्म अतिकम्य । प्रविशत्यन्यः। कक्खड निष्ठुराः। ऊलोडिदपभठ्ठा पूर्वमेव लुठिताः परिवृत्ताः। पश्चत्प्रनष्टाः पतिताः । लठित्वा पतिता इत्यन्ये । उत्तरगुणेभ्यः प्रच्युत्य मूलगुणेभ्यः सम्यक्त्वाश प्रन्युना इत्यर्थः । खसिय गमयति च अन्ये खुष्पति इति पठित्वा गमयंतीत्यर्थमातुः । उक्तंच
दुराशागिरिदुर्गाणि गत्वा दंडशीलोत्करे ॥
भ्रष्टाः सन्तश्विरं कालं गमयंति महाव्ययाः ।। अर्थ-आशारूपी पर्वतके दुर्गम स्थानको उल्लंघकर तीन दडरूप निष्ठुर शिलापर गिरते हैं. अर्थात मन वचन और शरीरकी असत्प्रवृत्तिमें तत्पर होते हैं. इस प्रकार चारित्रसे भाट होकर अनंतकाल व्यतीत करते हैं.
बहुपावकम्मकरणाडवीसु महदीसु बिप्पणट्ठा वा ॥ अहिट्ठणिव्वुदिपधा भमंति सुचिरपि तत्थेव ॥ १३०५। पापकर्ममहाटव्यां विप्रनष्टाः कदाचन ॥
सुबमार्गमपश्यन्तस्तत्रैबायान्ति ते पुनः ।। १३५० ।। विजयोन्या-बहुपावकम्मकरणाड्यीसु बहुविधायशुभकर्माण्यवारव्यः । तासु मद्ददीसु दीर्थासु । विप्पणा विप्रनपाः । अदिणिबुदिपधा अरनिवृत्तिमार्गाः । भगति भ्रमैति । सुचिरपि सुधिरमपि । तस्येव तच ।।
मूलारा-करणं निर्वर्तनं । विपणवा विभ्रान्ताः । भ्रमन्ति आवर्तन्ते ।।
अर्थ-जानप्रकारके पापरूप अरण्यमें जो दिङ्मूढ हुए हैं और जिनको मुक्तिमार्गका दर्शन नहीं दुआ है ऐसे वे भ्रट मुनि उसी पापरूप अरण्य में चिरकाल भ्रमण करते है.
-
-
-
--