SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मूलाराधना vie आश्वासः १०८ Raigade मार्दवार्जवसंतोपाख्यगुणान्विनाझ्यान्यथा जाणार्यतीति कोभयानारायानोभाः कषाया रति मण्यंते । क्षीणाः कथाया येषां ते क्षीणकपायाः । द्रव्यकर्मणां कषायवदनीयानां विनाशात्तन्मूला अपि भावकपायरः प्रलयमुपगता इति क्षीणकषाया इनि भयंते । केवलमसहाय शानं इंद्रियाणि मनःप्रकाशादिकं च नापेक्ष्य गुमपबशेषद्रव्यपर्याय भासनसमर्थ सद्यत्र प्रवर्तते तोषामस्ति ते केवलिनः । यद्यपि केवलक्षानवस्तुसामान्पेन प्रवर्तते केवलिशब्दस्तथापि सीगफेवरिटनो मरणस्यासंभवादयोगकेचलिनो ग्रहण । अमान्ये क्षीणकषायाः श्रुतकेलिनश्चेति व्याचक्षते । तेयां तहास्थानमसमंजसे । थुतशब्दमंतरपा फेवलिशब्दस्य क्वचिदप्यागमे समस्तथुतरत्नवत्यपि प्रयोगादर्शनात् । प्रसिस्शब्दार्थासंभवो थवि स्थात् कथंचिदन्योऽर्थों व्याख्यया स्यात् । संभवति प्रतीते कर्थ तस्परित्यागः । अपि च पांडित्यत्रकर्षः क्षायिकशानदर्शनचारित्रापेक्षस्तत्र सन्निहितो न श्रुतफेबलिनि । घिरदाविरदा जीचाः स्थूलतामाणातिपातादेया॑वृत्ताः इति विरताः सूक्ष्माचाव्यावृत्तेरविरताः। विरता यदि कथमविरता अधिरताकथं विरताः इति विरोधाशंका न कार्या । विरतत्वाविरतरवयोः अर्पणामेदाद्विरोधो नास्पद चनाति । यथा इव्यपर्यायापेक्षे नित्यानित्यत्वे पकद्रव्याधिकरणे एकसिपि समय न विरोधमुपयातः । अथवाऽप्रत्याख्यानापरणानां क्षयोपशमे सति स्थूलात्माणातिपातादेर्विरतोऽस्मि न सूक्ष्मादित्येक एव परिणाम उपजायते । घिरोधश्च नाम अनेकाधिकरण यथा शीतोष्णस्पर्शादीनां । इध्यभाषमाणधारणाजीवा रति निरूप्यते । तदिपण तृतीयेन मरणेण मरणेन । नियन्ते । यस्तुपरिणामवृत्तिकमो यदि स्यात्तथा गणने द्वित्वं नित्यं या प्रतिपोरन् । गुणस्थानापेक्षायां सम्यनिध्यारेव तृतीयता न संयत्तासंयतत्वस्य तत्किमुच्यते तृतीयेनेति! मरणस्य तु सामाम्यापेक्षायां एकत्वमेवेति न तृतीयता । विशेषापेक्षायां च अतीतानां च अनंतत्वादनागतानां चातिबहुत्वसंभवात् । अत्रोच्यते सूत्रनिर्दिएक्रमापेक्षया तृतीयता प्राया। मरणानां स्वामिविशेषनिर्णयार्थ नाथावं विवभुरादौ प्रशग्यत्तमप्रशस्वमरणद्यनिर्देशार्थमाहू-- मूलारा-पंडिदपंडिंदमर-पंडिद पंडितपंडितभरणेनेत्यर्थः । आत्याद्विभक्तिविपर्ययः । आर्षप्राकृते सर्व विधयो विकस्पते इत्यभिधानात IX टीकाकारस्तु सामान्यभृतेः विशेषमृतिः कर्मतया निर्दिष्टा तथा गोपाषं पुष्टमित्याचष्टे । अथवा मरंति प्राप्नुवन्ति इति व्याख्येयं धातूनामनेकार्थत्वात् । एवमुसरत्रापि सर्वत्र व्याख्याचव्यम् । खीणकसाया-कपम्ति हिंसन्ति शुद्धचिद्विवर्तलक्षणप्राणेवियोजयत्यात्मानमिति कषाया द्रव्यकोपादयः अथया वनस्पतीनां त्वम्मूलफलाश्रितो रसविशेषः कषायः । कपाय इव कषायः क्रोधादिः वनादीनां वर्णस्येव जीवस्य क्षमादिगुणानां अन्यथात्वसंपादकत्वात् । कपायशब्देन चात्र कषायोदयजनिताभिभवसंस्कारकः कर्मानवकारणमात्मप्रदेशपरिस्पदो + टीकाकार अपराजितसरि. १०८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy