________________
मूलाराधना १०५
एक
विजयोदया - पंडितपंडितमरणमित्यादि । ननु भवपर्यायप्रयो मरणं यदि गृह्यते तस्य को मेदो भवपर्यायस्य अपात् मरणं तद्विनाशः कथं न भिद्यते इति । मनुष्ये पंचमकारतानुपपन्ना अनंतत्यात् । जीगतस्यापि पर्यायस्य नानाजीवांपेक्षार्या कोऽवसरः पंचत्यस्य । प्राणिनः प्राणेभ्यो वियोगो मरणं इति तदेकविधमेष सामान्यतः । प्राणभेदापेक्षयेति नेहशप्रकारतापद्यते । उदयप्राप्तकर्मपुङ्गलगलनं मरणं इति यदि गृह्यते प्रतिसमयं गलनाथ पंचता । गुणभेदापेक्षया जीवान्पंचधा व्यवस्थाप्य तत्संबंधेन पंचविधं मरणमुच्यते । अध्यातरी मलाई ईषत्प्रशस्तं अविशिएं, अविशिष्टतरं हति पंडितपंडितमरणादीनि केचिद्याचक्षते । पंडितशब्दः प्रशस्तमित्यस्मिन्नर्थे च प्रयुक्तो दृशे येनैवं व्याख्यायते ? किंच आगमांतरा ननुगतं वेदं व्याख्यानं 1 नवहारे सम्मत्ते पाणे चरणे य पंडिदस्स तदा । पंडिदमरणं भणिदं दुविधं तम्भवति द्विति ॥
इति वा चतुःप्रकाराः पंडिता उपदर्शिताः । तेषां मध्ये अतिशयितं पांडित्यं यस्य ज्ञानदर्शनचारित्रेषु स पंडितपंडित इत्युच्यते । एतत्पांडित्यप्रकर्षरहितं पांडित्यं यस्य स पंडित उच्यते । व्याख्यातं वाय॑ पांडित्यं च यस्य स भवति बालपंडितः तस्य मरणं बालपंडितमरण । यस्मिन्न संभवति पांडित्यं चतुर्णामप्येकं असी दालः । सर्वतो म्यूनो बालबालः तस्य मरण बालबालमरणं ।
कानि तानि पंचमरणानीत्यनुयोगे गुणभवापेक्षया जीवान्पंचधा व्यवस्थाप्य तत्संबंधेन मरणपंचकनिर्देशार्थमाहमूलारा--- पंडिदपंडिवमरणं - सवपर्यायविनाशः । निरुक्तिगम्यत्वाच्वैषां लक्षणस्थावचनम् । तथादि---- सुतचे सम्म वा णाणे चरणे य पंडिवं जम्हा ॥ पंडिदमरणं भणिदं चविहं तन्निहिं जर ॥
एवंविधचतुर्विधपंण्डितानां मध्ये अतिशयित पांडित्यं यस्य ज्ञानदर्शनचारित्रतपस्सु स पंडित: संपूर्णक्षायिकज्ञानादिरित्यर्थः । ततोऽन्यः पंडितः प्रमत्तसंयवादिः । पंडा हि रत्नत्रयपरिणता बुद्धिः संजाता अस्येति पंडित: । अत एव संयतासंयतो बालपंडित इत्युच्यते । कुतश्चिदसूक्ष्मादसंयमादनिवृतित्वाद्वालस्ततोऽन्यत्र रत्नत्रये परिणतबुद्धित्याच पंडित, घाउञ्चासौ पंडितश्च बालपंडितः । यतश्च सर्वत्रासं यतोऽसयतसम्यग्दृष्टिस्ततो यथोक्तपांडित्यधियुक्तत्वाद्वाल इत्युच्यते । दर्शनज्ञानद्वये सत्यपि सर्वथा चारित्ररहितत्वाम् । अत एव मिध्यादृष्टिबोलबाल इत्युच्यते सम्यक्त्वस्याप्यभावेन प्राप्तबाल्वार्तिशयत्वात् । पंडिदं पंडितभरणं संज्ञकदेशेनापि तद्व्यवहारदर्शनात् भीमादिवत् एवमुचरत्रापि बोध्यं ।
Y
अश्वासः
१
१०५