SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ मुखाराधना आश्वास १२२० सापार्थ प्लोषते कुष्ठी स लब्ध्वेखं रसायनम् ॥ श्रामण्यं नाश्यते तेन भोगार्थ सिद्धिसाधकम् ।। १२६४ ॥ विजयोदया-कुष्ठी सन् रसायनभूतमिर्धा लम्ध्या वडति यः समानतां नाशयति सर्वदुःखव्याधिविनाशनोद्यतां भोगार्थनिदानेन । मुलगा-कोढी संतो कुष्ठी सन् । रसायणं कुटविनाशनरसायनभूनं ॥ अर्थ-जैसे कोइ कुष्ठरोगी मनुष्य कुष्ठरोगका नाशक रसायन तुल्य ईख को पाकर उसको जलाता है वैसे | निदान करनेवाला मनुष्य सर्वदुःखरूपी रोगका नाश करनेवाले संयमका भोगकृत निदानसे नाश करता है. पुरिसत्तादिणिदाणं पि मोक्खकामा मुणी ण इच्छंति ॥ जं पुरिसत्ताइमओ भावो भवमओ य संसारो ॥ १२९४ ॥ नरत्वादिनिदानं च न कशिप्ति मुमुक्षवः ॥ नरत्यादिमयं तस्मारसंसारस्तम्मयो यतः॥ १२६५ ॥ विजयोदया–पुरिसत्तादिणिदाणं पुरुषत्वादिनिवानपि मोक्षाभिलाषिणो मुनयो न पाउंति । यस्मात्पुरुषस्वाविरूपो भवपर्यायः । भवात्मकच संसारः भवपर्यायपरिवर्तस्वरूपत्वात् ॥ प्रशस्तनिदानस्यापि मुमुक्षणामकरणीयत्वमाहमूलारा-मावो देहप्राणपर्यायः। अर्थ-पुरुषत्व, बल, वीर्य वगैरहका निदान भी मुमुक्षु मुनि करते नहीं. क्योंकि पुरुषत्वादिपर्याय भी भव ही है और भय संसाररूप है. ढक्सक्खयकम्मक्खयसमाधिमरणं च बोधिलाभो या एयं पत्थेयव्वं ण पच्छणीयं तओ अण्णं ॥ ११२५ ॥ समाधिमरणं बोधिर्दुःखकर्मक्षयस्ततः॥ मार्थनायो महाप्राज्ञैः परं नातः कदाचन ॥ १२६६ ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy