________________
मुखाराधना
आश्वास
१२२०
सापार्थ प्लोषते कुष्ठी स लब्ध्वेखं रसायनम् ॥
श्रामण्यं नाश्यते तेन भोगार्थ सिद्धिसाधकम् ।। १२६४ ॥ विजयोदया-कुष्ठी सन् रसायनभूतमिर्धा लम्ध्या वडति यः समानतां नाशयति सर्वदुःखव्याधिविनाशनोद्यतां भोगार्थनिदानेन ।
मुलगा-कोढी संतो कुष्ठी सन् । रसायणं कुटविनाशनरसायनभूनं ॥
अर्थ-जैसे कोइ कुष्ठरोगी मनुष्य कुष्ठरोगका नाशक रसायन तुल्य ईख को पाकर उसको जलाता है वैसे | निदान करनेवाला मनुष्य सर्वदुःखरूपी रोगका नाश करनेवाले संयमका भोगकृत निदानसे नाश करता है.
पुरिसत्तादिणिदाणं पि मोक्खकामा मुणी ण इच्छंति ॥ जं पुरिसत्ताइमओ भावो भवमओ य संसारो ॥ १२९४ ॥ नरत्वादिनिदानं च न कशिप्ति मुमुक्षवः ॥
नरत्यादिमयं तस्मारसंसारस्तम्मयो यतः॥ १२६५ ॥ विजयोदया–पुरिसत्तादिणिदाणं पुरुषत्वादिनिवानपि मोक्षाभिलाषिणो मुनयो न पाउंति । यस्मात्पुरुषस्वाविरूपो भवपर्यायः । भवात्मकच संसारः भवपर्यायपरिवर्तस्वरूपत्वात् ॥
प्रशस्तनिदानस्यापि मुमुक्षणामकरणीयत्वमाहमूलारा-मावो देहप्राणपर्यायः।
अर्थ-पुरुषत्व, बल, वीर्य वगैरहका निदान भी मुमुक्षु मुनि करते नहीं. क्योंकि पुरुषत्वादिपर्याय भी भव ही है और भय संसाररूप है.
ढक्सक्खयकम्मक्खयसमाधिमरणं च बोधिलाभो या एयं पत्थेयव्वं ण पच्छणीयं तओ अण्णं ॥ ११२५ ॥ समाधिमरणं बोधिर्दुःखकर्मक्षयस्ततः॥ मार्थनायो महाप्राज्ञैः परं नातः कदाचन ॥ १२६६ ॥