SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ मूलाराधना অাম্বার। १२१० मूलारा–बज्जणमणगुण्णाद गिपबेसरस यर्जनमननुज्ञातगृहप्रवेशस्य । गृहस्वामिभिरिद गृह प्रविशात्र तिg इत्येवमनुहातगृहप्रवेशस्य गृहस्वामिभिरिदं गृहं प्रयिशात्र तिप्रत्येवमननुज्ञाते प्रदेशे प्रवेशस्य वर्जनं । के तदित्या गोयरादीसु गोचरे भ्रमेयं बसत्यानावस्थानग्यनाटिकर्मणि च । मैना ची ! अल्लारपश्चिात अवमायाचनमनुवीच्या । समीपं गत्वैवं भवद्भिर्मे दातव्यमिति सम्रानुसारेण योग्यम्य परिग्रहस्य प्रार्थना । एतेनेतदपि संगृहीन शून्यागारविमोचिताबासपरोपरोधाकरणभैन शुद्धिसधादिसंवादाः पंचेति मैषा पंचमी । तधा तथा पंचेत्यर्थः ।। अर्थ-गृहके स्वामीन यदि घरमें प्रवेश करनेकी मनाई की होगी तो उसके घरमें प्रवेश करना यतिको निपिद्ध है. अर्थात् इस घरके प्रदेश में आप प्रवेश कर सकत है इस रीतीये यदि परवानगी न हो तो वहां प्रवेश करना अनुचित होगा. आगमस अविरुद्ध ज्ञानसंयमोपवरणकी याचना करनी चाहिये. इसप्रकार अचायत्रतकी भावनायें हैं. - - 'महिलालोयणपुव्वरदिसरणं संसत्तवसहिविकहाहि ॥ पणिदरसेहिं य विरदी भावणा पंच बभस्स ।। १२१० ॥ महिलालोकनालापो चिरंतनरतस्मृति ।। वासं संसक्तवस्तृनां पलिष्ठाहारसेवनम् ।। १२४९ ॥ योगिनो मुच्यमानस्य विरागीभूतचेतसः ।। तुरीपे भावनाः पंच संपते महात्रते ।। १२५० ॥ विजयोन्या-महिलालोअणपुचरविसरणसंसलवसविधिकहाहिं । स्त्रीणामालोकनं, पूर्वरतिस्मरणं, स्वीभिः राकु.लाया वसतिः शृंगारकथा इत्येतहिरतयः । पणिदरसेहि य धिरडी पलदर्पकरेभ्यो पिरतिश्चेति पंच मतभाषनाः॥ ब्रह्मचर्यभावनाः पंचाह मूलारा-पुठवर दिसरण प्राक्सेवितमैथुनस्मरणं । संसत्त्वसधि स्त्रीभिराकुला बसदिः । असंयत्तजनयुक्तवसतिरित्यन्यः । विकथा श्रृंगारकथा । पणिहरसहि बलदर्पकरेभ्यो रसेभ्यः । अर्थ-स्त्रिओके अंग देखना, पूर्वानुभूत संभोगादिकका स्मरण करना, स्त्रियां जहां रहती है यहां रहना TRETARTele
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy