SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ लारामा आश्वासः १२०८ हास्पलोभभयकोधप्रत्याख्यानानि योगिनः ।। सूत्रानुसारिवाक्यं च द्वितीये पंच भावनाः ॥ १२४६ ॥ विजयोदया-शोधभयलोभहास्यानां प्रत्याण्यानानि चतनः । आणुवीयिभासणं चेय सूत्रानुसारेण च भापणं । सत्या, मृषा, सस्यमषा, असत्यमृपा तेति इनसो वानः । नत्र त्या असल्यामपा वा व्यपहरणीया नेतरद्रयं । क्रोधादीनामसत्यवचनकारणानां प्रन्यायाने असद्वाक्परिहता भवति-नाम्यथा । अनृतविरतिभावना: पंच सूचयति मूलारा-परिपणा त्यागः । फोधादीमा प्रत्याख्याने एवासत्यासत्यानृतवचसी त्यतुं शक्येते तेषां तत्कारणत्वादिति तत्प्रतिहाश्चतस्रो भावनाः भणिताः। वूसरे प्रतकी सत्यवतकी भावना कहते है अर्थ-क्रोध, भय, हास्य और लोभ का त्याग करना ये चार भावनाये और मूत्रानुसार भाषण करना ऐसी सत्यव्रतकी पांच भावनाये हैं सत्यवचन, असत्यवचन सत्यमृषा और असत्यम्या ऐसे वचनके चार प्रकार है. उसमेंसे सत्यवचन और असत्यवचन ऐसे दो वचन व्यवहार योग्य माने है. बाकीके दो व्यवहार योग्य नहीं है. क्रोध, भय, लोभ और हास्य असत्यभाषणके कारण हैं. उनका त्याग करनेसे असत्यवचनोंका परिहार होता है। अन्यथा नहीं. तृतीयप्रतभायना उच्यते अणणुण्णादग्गहणं असंगबुद्दी अणुण्णबित्ता वि ॥ . एदावंतियउग्गहजायणमध उग्गहाणुस्स ॥ १२०८॥ असम्मताग्रहः साधोः सम्मतासक्तबुद्धिता॥ दीयमानस्य योग्यस्य गृहोतिरूपकारिणः ॥ १२४७ ॥ विजयोदया-अणगुण्णादग्गहणं तस्य स्वामिभिरननुज्ञातस्य अग्रहणं । शानोपकरणादः असंगवुद्धी अणुष्पा वित्ता वि परानुका संपाद्य गृहीतेऽपि असतबुद्धिता । पदातिय उम्गहजायण पतत्परिमाणमिदं भयता दातव्यमिति प्रयोजनमाअपरिग्रहः यायद्याचितो यावद्वामि इति न युद्धिः कार्या । उग्गहाणुस्स गाह्मवस्तुशानस्य इनं ज्ञानसंयमयोरम्यतरस्य साधनमंतरेण झानं चारित्रं या मम ने सिध्यतीति तस्य प्रदर्ण नानुपयोगिनो यात्रतच ते । १२०८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy