________________
आश्वास
मूलाधना
एदाओ अठ्ठपक्यणमादाओ णाणदसणचरितं ॥ रक्खंति मना मुणियो गादा उन पदो ॥ १६०५ ॥ राद्धांतमातरोऽष्टौताः पांति रत्नत्रयं यतेः ।।
जनन्यो यत्नतो नित्यं तनुजस्येव जीवितम् ।। १२४ ॥ विजयोदया-पदामो अट्ठएघयणमादायो पता अष्टप्रवचनमातृकाः । पयदामो प्रयता। णाणसणवरित रक्वंति समिचीमशानदर्शनद्यारित्राणि पालन्याक्ति सदा मुनेः । मादा पुरी व अधा जननी पुत्रं यथा | प्रयता माता पुत्र पालयत्यपायस्थानेभ्यः ॥
इदानी गुप्तिसमितीनां प्रवचनमातत्वं दृष्टान्तेन स्पष्टयतिभूलारा--रक्खंनि अपायमुत्सारयन्ति । पयदाओ सम्यकावर्तिताः प्रयत्नपराश्च ।
अर्थ-ये अष्ट प्रवचनमातायें प्रयत्नपूर्वक सम्यग्दर्शन. सम्यग्ज्ञान और सम्यकचारित्र इनका पालन करती हैं. पुत्रका हित करनमें सावधान माता अपायोंसे जैसे उसको बचाती हूँ वैम य गुप्ति और समिनियां रत्नत्रयका रक्षण करती हैं उसमें दोष उत्पन्न न होने दती है.
मतभावनानिरूपणायोत्तर प्रबंधः । प्रयोदशाविधं वारिनं अखंडमाराधयतधारिचाराधना । तन प्रतानस्थैर्य संपादयितुं भावना एकैकस्य पंच पंचाभिहितास्तत्रेमा अहिंसावतभावना इति थोधयति ।
एमणणिक्खेवादाणिरियासमिदी तहा मणोगुत्ती॥ आलोयभोयणं वि य अहिंसाए भावणा होति ॥ १२०६ ॥ मनोगुफ्त्येषणादाननिक्षेपेक्षिताशिताः ॥
महाव्रते मता जैनैरादिमाः पंचभावनाः ॥ १२४५॥ विजयोपया-पसणपिषधादाणिरियासमिती । पसणसमिदी पषणासमितिरावाननिक्षेपणासमितिः, र्यास. मितिस्तथा मनोगुप्तिः भालो मोजणं व बालोकभोजनं च । अहिंसाय बहिसायतस्य । भाषणा मायमाः। होति भवंति।
एपणासमितिर्मिरूप्यते
भिक्षकाला, युभुक्षाकालोऽधप्रहकालति कालत्रयंकातव्ये । ग्रागनगरादिषु यता कालेन आहारनिष्पत्ति' भवति, अमीषु मासेषु, अस्य वा कुलस्य बाटस्य यायं भोजनकाल इच्छाया:प्रमाणादिना भिक्षाकालोऽवगम्तव्यः। क्षुध