________________
मूलाराधना
भाचा
१९०१
मम तीया मंदा घेति स्थशरीरव्यवस्थाच परीक्षणीया । अयमषप्रहः पूर्व गृहीतः । एवंभूत आहारो मया न भोक्तव्यः इति अद्यायमवग्रहो ममेति मीमांसा कार्या । तदनंतरं पुरतो युगांतरमात्रभूभागावलोकनरतः अद्रत, अघिलंवितं, असंभ्रान्तं मजेत् । प्रलंबबाहुरविचरणयासो मिक्षिकार ईषवयनतोत्तमांगः । अकमेनानुबकेम असहरिप्तबहुलेन वमना रददा तु घरान, करमान, बलीवान , राजांस्तुरगाम्मद्विषान्सारमेयाकलहकारिणो का मनुष्यान्दरता परिहरेत् । पक्षिणो मृगाचाहारकालोद्यता पायथा न बिभ्यति,यथा चा स्वमाहारं मुक्त्वा नबजन्ति तथा यायात । मृदुना प्रतिलेखनन कृतप्रमार्जनो गच्छेचदि निरंतरसुसमाहितफलादिकं बाप्रतो भवेत् मागातरमस्ति । मिन्नवर्णों वा भूमि प्रविशस्तद्वर्णभूभाग एवं अंमप्रमार्जनं कुर्यात् । तुषगोमयभस्मधुसपलालनिचर्य, दलोपलफलादिकं च परिहरेत् । निंद्यमानो न ध्ये स, पूज्यमानो विनुष्का । नमौतनस्यबहुल, तिरताकं या गूदं प्रविशेत् । तथा मत्तानां गृहं न प्रविशत् । सुरापण्यांगनालोकगर्हित कुलं वा, यज्ञशाला, दानशासां विषाहगृहं, पार्थमाणानि, रक्ष्यमाणानि; अन्यमुक्कानि च गृहाणि परिहरेत् । दरिदकुलानि उत्क्रमादयकुलानि न प्रधिशेत् । ज्येष्ठाल्पमध्यानि सममेवाटेत् द्वारमर्गलं कपाटं वा नोद्धाटयेत् । बालवत्सं, पलकं, गुनो वा मोलंघयेत् । पुष्पैः फलैजैर्वाचकीर्णा भूमि बजेयत । तदानीमेव लिप्तां । भिक्षाचरेषु परेषु लाभार्थिषु स्थितेषु तद्रेईन प्रविशेत् । तथा कुटुंगिषु व्यप्रविषण्णवी नमुनेषु च सत्सु नो तिष्ठेत् । भिक्षामार्गणभूमिमति. कम्य न गच्छेत् । यांचामव्यक्तखन वा स्वागमनिवेदनार्थ न कुर्यात् । विपुदिव स्वां तर्नु चपर्शयेत् कोऽमलभिक्षा दास्यतीति अभिसार्ध न कुर्यात् । रहस्य गृहं, बनाई, कनलीलसागुरुमगृहं, नाट्यगांधशालाम्च अभिनंघमानोऽपि न प्रषिशेत। यहुजनप्रचारे प्राणिरहिते अशुन्यपरोपरोधवर्जिते,अनिर्गमनप्रवेशमार्गे गृहिभिरनुशातस्तिष्टेत । समे विच्छिदे भूमागे चतुरंगुलपानान्तरो निश्वलः कु.जयस्तंभादिकमनवलाम्य तिष्टेत् । छिद्रद्वारं काटे,प्राकारं वा न पश्येत् चोर इव | दातुरागमनमार्गे अवस्थानदेश, कहुच्छकभाजनादिकं च शोधयेत् । स्तनं प्रयच्छन्त्या. गर्भिण्या या दीयमानं न गृकीयात् । रोगिणा, अतिवृद्धेन, बालनोन्मत्तेन, पिशाचेन, मुग्धेनांधेन, मूकेन, दुर्बलेन, भीतेन शंकितेन, अत्यासभेन, अदुरेण, लजाध्यावृतमुख्या, आवृतमुख्या, उपानदुपरिन्यस्तपादेन वा दीयमानं न गृहीयात् । खेद्धेन भिनन वा करकछुकेन दीयमानं वा । मांस, मधु, नयनीतं, फल अदारितं, मूल, पत्रं, सांकुरं, कंदं च वर्जयेत् । तत्स्पृष्टानि सिज्ञान्यपि विपनरूपरसगंधानि, कुधितानि, पुष्पितानि, पुराणानि, जंतुसंस्पृष्टानि च न दद्यान्न खादेत्, न स्पृशेच्च । उद्मोत्पादनैषणादोषदुएं नाभ्यवहरेत् 1 नवकोटिपरिशुद्धाहारग्रहणमेषणासमितिः ॥
यतिक्षिप्यते यत्र यदादीयते यतस्ततुभयं प्रतिलेखनायोग्य न बेशि विलोक्य पश्चात्कृतमार्जन पुनरवलोक्य निक्षिपदग्रकीयाया । एषा आदाननिक्षेपणसमितिः । ईयर्यासमितिनिकपितय तथा मनोगुप्तिश्च । स्फुटतरप्रकाशावलोकितस्य भोजनमित्याहिंसावतभाषनाः पंच।।
सांप्रतंत्रतानां स्थैर्या भावनाः पंचशो व्याचक्षाणः पूर्वमाहिसावतभावना: पंच ज्याचष्टेमूलारा-आलोगभोयणं स्फुटतरप्रकाशेऽवलोकितस्य चतुर्षिधस्याप्याहारस्य बल्भन ।