________________
मूलाराधना
শাখা?
तिविधकालसंभूदा कालत्रयप्रवृत्चार । तेदि तिधिधण विरको विमुत्तसंगो तेभ्यो मनोबाकायरितः सन् विमुक्तसंगः। जह सरीरं स्यज शरीरं ।
ग्रंथा रत्नत्रयविनाशका इत्यशेषाप्रथानिरस्य निःसंगः समंग त्यजेति झपकमादिशतिमुलारा-विराधया रत्नत्रयविनाशकाः । जह त्यज त्वं ॥
अर्थ-जो त्रिकालसंबंधी परिग्रह रत्नत्रयके विनाशक हैं उनसे हे रुपक मन, वचन और कायसे किरक्त होकर अर्थात् निष्परिग्रह होकर इस शरीरका त्याग कर.
661GAR
DATAARAKATATATARATRAINIATARAIGALAXRASHRAIsraekeBSTRIBNEPest
. एवं कदकरणिज्जो निकालतिविहण चच सध्वत्थ ॥
आसं तण्हं संग छिंद ममत्तिं च मुच्छ च ॥ ११८१ ॥ इत्थं कृतक्रियो मुच विषयं सार्वकालिकम् ।।
तृष्णामाशां त्रिधा संग ममत्वं त्यज सर्वदा ॥ १२१५ विजयोदया-पर्य कवकरणिज्जो एवं कृतकरणीयः । यत्कर्तव्यमाराधनां वांछता आहारशरीरत्यागादिक । स एवंभूतः। तिकाले वि कालत्रयेऽपि । तिविधेण त्रिविधेन | सव्वत्थ सर्वत्र सर्पविषयां सुखसाधनगोचरं । आस आशां। तपहुं सूकामां । संग परिप्रहभूतां । छिंद ममासि ममेदमिति संकल्पं छिद्धि । मुच्छ मूछ- मोहमिति यावत् ॥
इत्थं कृताराधनासिद्धगंगभूतसल्लेखनाहारशरीरत्यागादिकर्तव्यः सन्ननादिविभम संस्कारवशादिषयसुरखए प्रादुर्भवदाशादिपंच निर्मूलवेति शिक्षासर्वस्वमाह -
मूलारा-सव्वस्थ सर्वेषु मनोज्ञस्पर्शनादिविषयेषु । आस आशा | चिरमेते ईशा विषया ममोदितोदिता भूयासुरित्याशंसा । तण्हं तृष्णां । इमे मनागपि मत्तो मा विच्छित इति तीव्र प्रबंधप्रवृत्त्यभिलाषं । संगं तन्मयीभाव । छिंद ठिद्धि त्वं । ममत्ति ममेमे भोग्या अहमेषां भोक्तति संकल्प । मुच्छं मच्छी मूहता निश्चतनसां । अन्ये पुनरित्वमर्थ कथयति-सर्वच शरीरादावाशी । दृढ़तरे शरीरमद्यापि मे भविष्यतीत्याविबुद्धिं । तथा तृष्णां सर्योपायेन रक्षणापेशं । तथा संगमासक्ति । तथा ममतां ममेदमिति प्रतिबंध । तथा मू मत्रैर तिष्ठामीति आसक्तिवृद्धि । भोः झपकराज ! निवारयेति ।।
अर्थ–आराधना की सिद्धीके अंगभूत कर्तव्य जिसने किये हैं अर्थात् शरीरसल्लेखना जिसने की है ऐसे
११६७