________________
FATE
मनाराधना
भावामा
मूलारा-फडाहत्थस्स स्फटहस्तनाम्नो वणिजः । आसी जातः॥
अर्थ-पटहस्त नामक वैश्य नहा धनिक और अतीव लोभी था. इस परिग्रहसे उसकी तृप्ति दुई नहीं. इन परिग्रहोंमें लुब्ध होकर ही उसने प्राण छोडे और दीर्घ संसारी हुआ.
तित्तीए असतीए हाहाभूदस्स घण्णचित्तरस ॥ किं तत्थ होज्ज सुक्ख सदा वि पंपाए गहिदस्स ॥ ११४५॥ हाहाभूतस्य जीवस्य किं सुत्रं तृप्तितो विना ।।।
आशमा समयमानस्य पिशाच्येव निरंतरम् ।। १.८५ ।। विजयोदया-तित्तीय असतीर तृप्तावसत्यां । हाहाभूवस्य लेपटचित्तस्य किं तत्र सुस्वं भवत् । आशया गृहीतस्य ॥
तृप्तावसत्वामिहय दुःखमाहमूलारा-हाहाभूदस्य संतोषरहितस्य लंपटमनसः । तस्य अंधे लम्धेऽपि । पंपाए आशया ।।
अर्थ-यदि परिग्रहॉकी प्राप्ति होनेसे मी मनुष्य तृप्त नहीं हुआ और उसमें ही लुन्ध दुआ तो आषाका दास बना हुआ वह मनुष्य क्या मुखी होगा नहीं कभी भी मुखी नही होगा.
हम्भदि मारिज्जदि वा बज्झदि संभदि य अणवराधे वि ॥ आमिसहे, घण्णो खज्जदि पक्खीहिं जह पक्खी ॥ ११४६ ।। हन्यते ताब्यते बध्यते मध्यते मानवो वित्तयुक्तोऽपराधं विना ।।
पक्षिभिः किन पक्षी गृहीतामिषः बायते लंच्यते दोषहीनः परी १९८५ विजयोदया-हम्मादि माइन्यते । मारिजयि मार्यते, यते सध्यने बानपराधोऽपि । अभिपनिमित्तं लंपटः खाद्यते यथा पक्षिमिः पक्षी गृहीताहारः॥
मूलाग-- हुम्मदि ताकाते । घणो लुब्धः । पकधी गृहीताहार: पक्षी । यथा मांसार्थ परेः पक्षिभिः खाद्यते तथा धनाथ परधनी ताडनादिकं प्राप्यते इति संबंधः।।
११४५