________________
P
मूलाराधना
CHH
आवास:
मूलारा-कंपिल्ले कांपिल्यनगरे । लल्लक लाम : तमामायां पारभूमी ततीयपस्तारं । उक्तं च-. हिमवदलललकास्त्रया पठ्यामपींद्रकाः | पिण्णागगंधो पिण्याकगंधसंज्ञः ।
अर्थ-- इस धनके निमित्त पिण्याकगंध नामक मनुष्य नरक-लल्लफ नरक चिलमें जन्म लेकर तीव्रतम दुःख भोगने लगा.
एवं चेटुंतस्स वि संसहदो चेव गंथलाहो दु॥ ण य संचीयदि गंथो सुइरेणवि मंदभागस्त || १९४१ ॥ कुर्वतोऽपि परांचेष्टामर्थलाभो न निश्चितं ॥
संघीयते विपुण्यस्य नार्थो लब्धोपि जातुचित् ।। ११८० ॥ बिजयोरया--पर्व चेढुंतस्स चिप चे एमानस्यापि संशयित एवं ग्रंथदामः । न च संचयमुपयानि ग्रंथः ।। मुचिरेणापि मंदभाग्यस्य ।
तत्ताकर्मपरस्यापि पुण्याल्पत्वे धनालाभमाइमूलारा-संसइदो अनिश्चितः ।।
अर्थ- ऊपर कहा हुआ प्रयत्न करने पर भी परिग्रहलाभ अर्थात् धनप्राप्ति होगी ही ऐसा निश्चय नहीं। है. जिसका भाग्य फटा है उसको दीर्घ कालसे प्रयत्न करने पर भी धनप्राप्ति होती नहीं है.
-
जदि वि कहंचि वि गंथा संचीएजण्ह तह वि से णस्थि । तिची गंथेहिं सदा लोभो लाभेण वढदि खु ॥ ११४२ ॥ नार्थे संचीयमानेऽपि पुरुषो जातु सृप्पति ॥
अपथ्येन यथा व्याधिोभो लाभेन बईते ॥ ११८१॥ विजयोदया-जवि वि यधपि कथंचित्केनचित् प्रकारेण प्रथाः संचयमुपेयुः । तथापि तस्य दाप्तिास्ति ग्रंथैः । सवालोमो लाभेन वरते ॥ ..
११४