________________
RA
मूलाराधना
आश्वास
विजयोदया-गणिमित्तमदीविय मंथनिमित्तं प्रविशति गुहां । तथा भीमाश्चाटवीः । अंधनिमितं कर्म अकर्तव्यमपि करोति नरः।
मूलारा-अदीदि प्रविशति ।
अर्थ-इस परिग्रहमें लुब्ध होकर उसके लिये भगकर गुवाओंमें प्रवेश करता है. इस परिग्रहके लिये अकतव्य भी कर पैठता है.
सूरो सिक्खो मुक्खो त्रि होइ वसिओ जास्स सधणरस ॥ माणी वि सहइ गथणिमित्तं बहयं पि अबमाणं ॥ ११३९।।
जायते धमिनो वश्यः कुलीनोऽपि महानपि ।।
• अपमानं धनाकांक्षी सहते मानवानपि ॥ ११७८ ।। विजयोदया-सूरो तिक्त्रो मुक्यो वि शूरस्तीक्ष्णो मूर्मच चशपती भवति जनस्य सधनस्य । अभिमानवानपि सहते ग्रंथनिमित्तं अपि परिभवं।
मूलारा-तिखो असहनः । मुक्खो मुख्यः । पसिओ वशवर्ती। अवमाणं परिभव ॥
अर्थ- शूर, तीक्ष्ण, और मूर्ख सब मनुष्य धनवानके वश हो जाते हैं. अभिमानी मनुष्य भी इस धनके I लिये घोर अपमान दुःख सहता है.
गंथणिमित्तं घोरं परितावं पाविदूण कंपिल्ले ।। ललक संपत्तो णिरयं पिण्णागगंधो खु ॥ ११४० ॥ कांपिल्पनगरेऽर्धार्थ परिताप दुरुत्तरं ।।
प्राप्य पिण्याकगंधो ऽगाललर्क नरकं कुधीः ॥ ११७९ ॥ विजयोदया--अस्थणिमित्तं वसुनिमितं महत् चुःखे प्राप्य । कोपिलेय कंपिल्लनगरे । लल्लकं ललकनामधेयं संप्रातो मरकं पिण्याकगंधसंशः ॥
पुनराख्यानमाह--
११४२