________________
मुलाराधना
११२३
लोकाडो कामग्गी विसयरुक्खपज लिओ ॥
जोवणत जिल्लचारी जण डहइ सो हवइ घण्णो ॥ १११५ ॥ त्रिलोकदाही विषयोद्धजाः । नाश्यतॄण्याज्वलितः स्मराग्निः ॥ न प्लोषतं यं स्मृतिधूमजालः । स वंदनीयो विदुषा महात्मा ॥ ११५२ ।। विजयोदयातल्लोकाहिणोलोक्याटवदनः । कामाग्निर्विषयवृक्षे प्रज्वलितं श्रवनतृण संचरणचतुरं
यत्र दहत्यसी धन्यः ॥
कामदादा शंसति
मूलारा — पिल्ल तृणं । तृष्या वा तथ चराभीक्ष्णमिति । अन्ये यौनतृण्याचारिणं यं न दहतीति प्रतिपन्नाः द्वितीयार्थे प्रथमाभिधानात् । तं
त्रैलोक्य काननोद्दाही कामामिलितस्तराम ॥ यौवनोदचतुष्यास्थं धन्यं दद्दति तो नरं ॥
अर्थ -- यह काम विषयरूपी वृक्षोंका आश्रय लेकर प्रज्ज्वलित हुआ है. त्रैलोक्यरूपी बनको यह कामाग्नि जलानेके लिये उद्युक्त हुआ है. परंतु तारुण्यरूपी तृणवर संचार करनेवाले जिन महात्माओं को यह जलाने में असमर्थ हैं वे माहत्मा धन्य हैं
विसयसमुद्द जोन्वणसलिलं हसियगइपेक्खिदुम्मीयं ॥
घण्णा समुत्तरंति हु महिलामयरेहिं अच्छिक्का ॥ १११६ ॥ विपुलौवननीरमनाकुलो विपधानीरनिविं रतिर्वाचिकम् ॥ इद चमकरेरकदर्भितस्तरति धन्यनमः परदुस्तरम् ।। ४१५३ ।। इति चतुर्थ व्रतम् |
विजयोदश-विसयस विषयसमुद्र वनसलिलं हसनगमनप्रेक्षणतरंग निचितं । धन्याः सम्युत्तरति युवतिमक रैरस्पृष्टाः ॥ चतुर्थ व्रतं व्याख्यातं ॥ चतुस्थं ॥
आश्वास ६
१९२३