________________
महाराधना
आश्वास
पोषितां नर्तनं गानं विकारो विनयो नयः॥
द्रावयन्ति मनो नृणां मदन पावका इव ॥ ११२६ ।। विजयोदया-संसग्गीए सहगमनेन, ममनेन, भासनेन च पुरुषस्य अल्पसारस्य लब्धप्रसरस्य मनो दधी. भवति । अमिनिकास्थिता लाक्षेष।
मूलारा-संमागीय वीसंगत्या सहवासालिकया ! प्रसार हीटरमस्य । प्रामस्वेच्छाजल्पनादिप्रवृत्तेः । विलादि बिलीयते । द्रवीभवति ।।
अर्थसहगमन करना, एकासनपर बैठना, इन कार्योंसे अल्पधैर्यवाले और स्वच्छंदसे बोलना, हंसना, बगैरह क्रिया करनेवाले पुरुषका मन अनीके समीप जैसी लाख पिघल जाती है वैसा पिघल जाता है.
संसरगीसम्मूढो मेहुणसहिदो मणो हु दुम्मेरो ॥ पुवावरमगणतो लंधेज्ज सुसीलपायारं ॥ १०९३ ! महिला मन्मथावासविलासील्लासितानना ॥ स्मृता पि हरते चित्तं वीक्षिता कुरते न किं ॥ ११२७ ॥ निर्मर्यादं मनः संगात्संमूढं सुरतोत्सुकम् ॥
पूर्वापरमनाहत्य शीलशालं विलंघते ॥ ११२८ ।। विजयोदयासंसन्गीसम्मूढो स्त्रीसंसर्गसंमूढः मनो मिथुनकर्मपरिणतं निर्मयाद पूर्वापरमगणयबुल्लंश्येन्द्री लपाकार।
मूलारा-मेहुणसहिदो सुरतोत्सुक । अत्र पूर्वोत्तरयोश्वार्षत्वात्पुलिंगनिर्देशः । णिम्मेरो निर्मादं । पुव्वाबरं कारणकार्यभावं ॥ अगणतो अपर्यालोचयन् । उठेवदि उलंघयति । वालेज्ज सुसीलेति पाठेऽपि स एवार्थः ।।
अर्थ-स्त्रीसहवाससे मनुष्यका मन मोहित होता है तब उसमें मैथुनसंत्रा अर्थात मैथुन करनेकी तीन इच्छा होती है, उस समय वह कार्यकारणका विचार करता नहीं. वह शीलवटका उल्लंघन करनेके लिये उतारु हो जाता है.