SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ मूलारापना आश्वास ६ विजयोन्या--भालोगोण आलोकनेन विदय हवयं प्रचलति । अल्पधृतिकस्य पुंसः प्रेक्षमाणस्य बहुशो युवतीनों पनपयोधर पृथुजयनानि । स्त्रीसंसर्गीकृतदोषावेक्षण नाम पंचमं स्त्रीशग्यकार गाथाद्वाचं शताब्याचक्षाण; प्रधगं योपिदालोकनलअणसंसर्गस्य दुर्निवारवाहोपपरंपरामुद्भावयति । मूलारा--आलोयणण निरीक्षणेन प्रकरणानारीणां । पचलवि प्रकर्षण अभ्यति । अपसारस्स अस्पधृतिकस्य । पेपछत्तमस्स चितयतः । उक्तं च. सुप्रिपातो भवेत्पूर्व व्यामुह्यति नतो मनः || प्रणिधत्ते जनः पश्चात्तत्कथागुणकीर्तने । बहुमो वारंवारं ॥ खीसंसर्ग करनेसे कोनसे दोप उत्पन्न होते हैं इसका विवेचन अर्थ-जिसमें गुण अल्प है ऐसे-पुरुषका हृदय स्त्रीको देखकर चंचल होता है. अर्थात् उसका मुख, स्तन, बहा नितंचभाग ये अवयच देखने से अल्प धैर्यवाला पुरुष मोहित होवा है. मा kahastramitvNERATUTTATE लज्ज तदो विहिंसं परिचयमध णिध्विसंकिदं चेव ॥ लज्जालुओ कमेपारहंतओ होदि धीसत्थो ॥ १०८६ ॥ निरस्यति ततो लज्जां संस्तवं कुरुते ततः ॥ तसो भवति निःशकस्ततो विश्वसिति भुवम् ॥ ११२॥ विजयोदर रन्सज तदो विसि ततो हरयचलनोत्तरकालं मरजां विनाशयति । विनष्टलज्जः परिचयमुपैति । ताभिर्शनसमीपगम महसनादिकं करोतीति यावत् पश्चानिर्षिाको मयत्तीति मामनया साह स्थितं पश्यति इति या शंका तामपाकरोति । लजावानपिजर कमेण अभिहिता अवस्था अपारोहन, विश्वस्तो भवति ॥ मूलारा--वदो हक्यप्रचलनोत्तरकालं । विहिस थिसिन् घिनाशयन् । परिचर्य दर्शनसमीपगमनहसनादिकं । मिल्यिसकिद मामनया सहा स्थितं पश्यंतीवि शंकाधिगमं । परिचर्य निर्विशंकाच कमेणारोहन विश्वस्त चितेन सीपुकृतसुखसाधनवप्रत्यय: स्यात् ।। ११०६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy